________________
DN
आजीवनाचरितसौम्यतपस्विवृत्तं वाक्कायमानसविपोषितशुद्धभावम् । बिभ्रज्जिनागममहत्तमदेशनं तं
वन्दे मुदा विजयनेमिसुधीन्द्रपादम् ॥ ५ ॥
कार्तघ्यवञ्चनशठत्ववनाग्निझञ्झादन्दह्यमानजगदेकबलाहकाभम् । तं लोकबन्धुमुपयामि विधूतशोकं
नेमीश्वरं यतिवरं प्रथितं मुनीन्द्रम् ॥ ६ ॥
मिश्रोऽभिराजपदभाक् सकलत्रपुत्रः कल्याणमङ्गलसुखाभ्युदयाभिलाषी । स्मृत्वैव तं विजयनेमिमुदारसज
मात्मानमञ्जयति पुण्यचयैः कृतज्ञः ॥ ७ ॥
त्रिवेणीकविराजेन्द्रो जयशीलेन्दुभावितः । कीर्तित्रयसमासक्तः कुरुते नेमिसप्तकम् ॥ ८ ॥
शासनसम्राड्-विशेषः
७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org