________________
सद्धर्मदं विजयनेमिमहं प्रणौमि !!
प्रा. अभिराजराजेन्द्र मिश्रः
यस्य स्मृतिर्मनसि सान्द्रसुधानुपानोत्कृष्टं सुखं जनयति द्रुततृप्तिमूलम् । तीर्थङ्कराऽध्वपथिकं तमहं प्रपद्ये
सूर्युत्तमं विजयनेमिमपास्तबन्धम् ॥ १ ॥
सारस्वते तपसि लीनमुदारसत्त्वं ज्ञानप्रदीपविभयाऽपहृतान्धकारम् ।
कारुण्यमूर्तिमपनीतजनार्तिभारं ___ सद्धर्मदं विजयनेमिमहं प्रणौमि ॥ २ ॥
न्यायादिदर्शनगृहे ससुखं प्रविष्टं पारङ्गतं च पदशासनकोशतर्के । छन्दस्यलकृतिपथे च दधत्प्रचारं
वन्दे बुधं विजयनेमिमहं सुधीन्द्रम् ॥ ३ ॥
यत्साहिती सहृदयानधुना धिनोति तत्पाण्डिती प्रमदयत्यनिशं विनेयान् ।
तं नौमि सूरिशतहायनपूर्तियोगे ___ प्राज्ञोत्तमं विजयनेमिजिनोत्तमर्णम् ॥ ४ ॥
-
७०
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org