________________
क्षपयति यतः कर्मक्लिष्टं निरूढमपि क्षणात् करणपटुतां तत्तदोषक्षयालभते यतः । विहितकरणे वृत्तिं शङ्काकलविवर्जितां प्रथयति यतः सोऽयं योगस्तदाऽभवदुज्ज्वलः ॥ ४२ ॥ सविधितपसा कञ्चित् कञ्चित् सुपारणकर्मणा दिवसमनघं भिक्षावृत्त्या सुखं गमयन् मुनिः । पुरजनमनस्तोषं कुर्वन् स नेमिरभीप्सितैरथ च समये योगं चक्रे श्रुताध्ययनाञ्चितम् ॥ ४३ ॥ श्रुतसमुदितं योगं कुर्वन् गणीश्वरपार्श्वगो मुनिरगमयद् वर्यं तं च व्यतीतपदं कृती । अथ वसुशरा२न्दौ (१९५८) वर्षे स भावपुरालयं वणिजमकरोच्छिष्यं दीक्षां प्रदाय सुमङ्गलाम् ॥ ४४ ॥ स नयविजयो नाम्ना ख्यातो गुणालिविराजितः व्रतसमुदये दक्षो मासोपवासमुख्नेऽभवत् । अपठदनिशं शाब्दं शास्त्रं मुनीश्वरशिक्षयाऽप्यनुमतिमितः पित्रोर्दीक्षाग्रहे य उदारधीः ॥ ४५ ॥ सुविहिततपस्तत्रोलासैर्जनेष्वभितः कृती जिनमतरुचिं तन्वन्नीतिं सुयोगविशारदः । हितमुपदिशन् चातुर्मास्यं सुख्खन निनाय सः प्रकृतिगहनं योगं कुर्वन् तु शास्त्रविधानतः ॥ ४६ ॥ अथ मणिवणिक् छोटा धाता सुधर्मधुरन्धरो जिनमतरतो लल्लुभातुस्तनूद्व आदरात् । सुकृतनिचयैर्यात्रां सिद्धाचलस्य विधित्सया मुनिवरममुं सङ्के गन्तुं चकार सुप्रार्थनाम् ॥ ४७ ॥ मुनिरपि निजानपेष्टार्थोपदेशप्रतिश्रुतेरभिमुखमुपक्रान्ते कार्ये निरीक्ष्य तमर्थिनम् । गुणगणभृता साकं गम्भीरसञ्जमुनीशिताउभ्युपगतिवचोदानाच्चक्रे प्रमोदसुतुन्दिलम् ॥ ४८ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org