________________
स च मनसुखभ्राता तेष्वग्रणीः शुभमत्रणां मुनिवरममुं कालेऽपृच्छत् तदुन्नतिदीक्षितः । दलपतिसुतो लालभाता प्रधानपदस्थितोऽप्यनुदिनमगात् कर्तुं मत्रं तदन्तिकमादरात् ॥ २८ ॥ अवितथवचस्सीमामेवाऽऽश्रयन्मुनिराट् स तद्धितमुपदिशन् मन्त्रं ताभ्यां ददौ तमकल्मषम् । यदनुसरणादिष्टं सद्योऽभवन्निरुपद्रवं सुनयकलितं बह्वायासप्रसाध्यमपि श्रिया ॥ २९ ॥ अभिनवता संस्था साऽभूत् तदीयविचारतः सुकृतनिचये दक्षा कक्षीकृताप्तसुमत्रणा । नूपपुरुषतो यस्याः कृत्योच्चयस्य परीक्षणं फलपरिणतेरुहापोहात् कथञ्चिदजायत ॥ ३० ॥ इति मुनिवरो नेमिस्तां तां फलोच्चयशालिनीमुपकृतविधां सङ्के कुर्वन्ननर्थप्रभञ्जनीम् । नवनवमतध्वान्तोच्छेदक्रियापरिनिष्ठितोडगमयदनघं वर्षं पूर्ति तमिष्टचयाञ्चितम् ॥ ३१ ॥ अथ विहरणाकाक्षं नेमिं गुरुं मुनिपुङ्गवं स तु मनसुखभ्राता श्राद्धालिभिः सह सादरात् । स्वनगरवरे भूत्यै भूयोऽप्ययाचत साञ्जलिः स्थितिमसुलभां तत्तद्धर्मप्रवृत्तिचमत्कृतः ॥ ३२ ॥ स्थितिमनुसरन् पूर्वाचार्याक्त पद्धतिमात्रगां कथमपि मनस्तोषं तेषां विधाय मुनीश्वर: । पुरि पुरि जनामोदं कुर्वन् वचोमृतसेचनैविहरणमुपश्लोक्यं नेमिश्चकार सुधर्मवित् ॥ ३३ ॥ अथ पुरवरे कासिन्द्राख्ये स गुर्जरभूषणे सुमतिनिलयं श्राद्धं रागप्रवृत्तिविवर्जितम् । सुमतिविजयस्याऽऽद्यं शिष्यं चकार सुदीक्षया जिनमतरतं जैन्या चैकं शुभार्पितया मुनिः ॥ ३४ ॥
५६
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org