SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ बहुविषयगस्तस्मिन् वर्षे त्ववृष्टिसमुद्भवोSभवदसुमतां दुर्भिक्षाह्वोऽसुखैकनिकेतनः । मरणशरणा भिक्षालाभाद् बभूवुरनल्पशो विगतविभवा यस्मिन् सम्बन्धिनाऽप्यवधीरिताः ॥ ७ ॥ अपगतजलप्राया बीजप्ररोहविवर्जिता Jain Education International तृणमपि न वै दातुं शक्ता पशुभ्य इलाऽभवत् । पतिरपि दयाहीनो दत्ते पशूनुदरम्भरिः कुगतिगमनाभीरुर्यस्मिन् ददौ धनलाभतः ॥ ८ ॥ निजनिजकरव्यग्रा भूयात् स्वकोशसुरक्षणे धनचयपरानर्थान् दातुं क्षमा व्ययभीरवः । इति मुनिवरो नेमिस्तस्मिन् कृपाम्बुधिरार्हतान् हितमितसुधादेशोल्लासैश्चकार समुद्यतान् ॥ ९ ॥ उपचितमभूत् सद्यः श्राद्धैर्द्विलक्षमितं तदा मुनिवरसमादेशाद् रूप्यं वणिकुकुलभूषणैः । यवनकरतो गास्ताः क्रीत्वा त्वमोचयदञ्जसा समुचितधनैस्तासां रक्षापरोऽप्यभवत् पुनः ॥ १० ॥ कृतमनुपमं श्राद्धैः श्रीमन्मुनेरुपदेशतः पशुगणमहद्दुःखोद्धृत्यै व्यवस्थितिबन्धनम् । यत उदभवत् संस्था पङ्गवादिदुःखनिवारिणी जगति प्रथिता लोकैः सा पिञ्जराभिधया वरा ॥ ११ ॥ सुकुलप्रभवान् श्राद्धान् दीनानितस्तत आगतान् व्यपगतधनान् भिक्षावृत्त्योपजीवितुमक्षमान् । अमितमहिमा नेमिः श्राद्धैररक्षयदार्त्तितो वसुवितरणैर्योग्यैः स्वीयोपदेशविबोधितैः ॥ १२ ॥ अवनपरता नेमेर्याऽभूत् तदोपधिवर्जिता परमदयया जन्तौ मृत्योर्मुखादपि पालिनी । अभवदनया लोके कीर्तिर्गुणज्ञवितानिता यदि निरुपमा तत्किं कामस्तयाऽनुमितो मुनिः ॥ १३ ॥ शासनसम्राड्-विशेष: ५३ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy