SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अर्चा तत्र जिनेशितां शुभयुजा सङ्ग्रेन पत्या समं भक्त्या या रचिता प्रभूतकुसुमाद्यन्यूनभङ्गोज्ज्वला । सा शक्या गुरुणाऽपि किं दिविषदां व्यावर्णितुं तत्त्वतो वर्षेरप्यमितैरमेयवचनैरेकान्ततो वृत्तिभिः ॥ ४९ ॥ सप्तक्षेत्र्यपि तेन योग्यवसुतः सङ्घाधिपेनाऽऽदराद् नीता पूर्तिमितीव तस्य च मुनेः सद्देशनैकार्थिनाम् । तत्रोन्नीतमकल्मषं निरुपमं यद्धर्मविभ्राजितं पत्युः सङ्घसमष्टिभक्तिलसितं तत् कैर्यशो वर्ण्यताम् ? ॥ ५० ॥ यात्रामिष्टततिप्रदानकुशलां सिद्धाचले कामितां कृत्वाऽपुण्यचयापचित्यभिमुखां सद्भाग्यलभ्यां वराम् । सङ्घस्तेन जिनागमैकमतिना धर्मावनीभूभृता साकं तत्पुरमाजगाम मुनिनां पत्या च निर्विघ्नतः ॥ ५१ ॥ तत्राऽसौ मुनिराट् निसर्गगरिमाम्भोधेः प्रतापास्पदं भ्रातुः पोपटसञ्जकस्य सदयोऽत्यन्ताग्रहात् सादरात् । सङ्घस्याऽमितभक्तितोऽप्यतितरामभ्यर्थनातो मुहुः स्वीचक्रे पुनरप्यवस्थितिमितोऽभ्यासप्रवृत्तिं स्वतः ॥ ५२ ॥ शिक्षावल्लभ एष तत्र विबुधो नित्योद्यतो भूतये बालानां पठनाय शास्त्रविततेरध्यापकान वेतनैः । विद्यासद्मनि नूतनेऽथ नियतैरस्थापयच्छ्रेष्ठिना श्राद्धेनाऽमरचन्द्रसङ्घपतिनोदाराशयेनाऽर्थितः ॥ ५३ ॥ छात्रास्तत्र समभ्यसन् गुरुकृपामासाद्य मोदाञ्चिता हैमव्याकरणादिशास्त्रमनिशं योग्यां स्थितिं लक्षिताः । शब्दव्याकृतिपण्डितो दिनकरो लब्धप्रतिष्ठो द्विजः तत्राऽध्यापयति स्म तेन मुनिना संयोजितो वृत्तितः ॥ ५४ ॥ तत्राऽकुण्ठमतिः पपाठ सततं तेनाऽनुनीतो भृशं कस्तूरात्मजनिर्वरो दलसुखश्चन्द्रप्रभा वाक्पटुः । यः प्रेम्णां पुरुषोत्तमस्य भवनं भ्रातुर्गुणैर्निर्मलैः यस्मिन् सोऽपि मुनिर्बभूव किमु नो योग्यत्वसम्पादकः ? ॥ ५५ ॥ - ४८ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy