________________
तत्पुत्रः पुरुषोत्तमेति प्रथितो वप्तुर्गुणैराश्रितो बुद्ध्या निर्मलया परोपकरणे नित्यं बभूवोद्यतः । वाणिज्येऽप्रतिघा मतिः फलवती धार्थबुद्ध्युन्मुखा यस्याऽभूत् कुशला कुधर्मविमुखा सौजन्यसम्भ्राजिता ॥ ३५ ॥ प्राप्तं येन पुरेऽखिलैरपि जनैरात्मीयतामागतैरौदार्यादिगुणप्रकर्षबलतः पूर्णेन्दुतुल्यं यशः । नीताऽत्यन्तलयं कुमार्गरचना विद्वेषिणां सर्वतो याथार्थ्यं निजनाम्नि येन गमितं तैस्तैर्विशेषैः स्वतः ॥ ३६ ॥ सोऽप्येनं मुनिवर्यमर्चितपदं श्राद्धैः सदैवाऽभितः भक्त्यैकान्तगुरुत्वबुद्धियुतयाऽसेविष्ट नित्यं गुणी । तस्मिन् धर्मपरायणे विनयिनामग्रेसरेऽकल्मषे श्रीनेमेरपि प्रेमवृद्धिमभजत स्वीयत्वबुद्ध्या न किम् ? ॥ ३७ ॥ निस्सङ्गोऽपि मुनिस्तदीयचरितैर्धर्माद्वितीयास्पदैरक्षुदैश्च तुतोष तं प्रति कृती तद्भक्तिसङ्कर्षितः । धर्मे चित्तमतीव युक्तिनिकरैर्दृष्टान्तव्युज्जृम्भितैलग्नं तस्य दृढं चकार किमु नो सद्देशनापण्डितः ? ॥ ३८ ॥ सङ्के तत्र पुरेऽतिभक्तिपदवीं नीतो जिनार्चादिके सत्कर्मण्युपदेशतः प्रतिदिनं श्रीनेमिनामा मुनिः । व्याकृत्यादिविवेचनावगतये वाराणसीतः पुराद् विद्वांसौ ननु तर्कशब्दकुशलावानीतवान् धीधनौ ॥ ३९ ॥ . श्रीमान् चन्द्रधराभिधो द्विजवरो विद्यावतामग्रणीस्तत्रैकोऽमलशब्दसाधनविधौ सलक्षणादेः पटुः । यस्याऽऽसीन्ननु भारती सुपठिता कण्ठावतंसोत्तमा यस्याऽध्यापनचातुरी निरुपमा नैसर्गिकीवाऽभवत् ॥ ४० ॥ श्रीमान् केशवसज्ञकोऽक्षिचरणस्यैवाऽवतारोऽपरो झोपाह्वः कवितावितानघटनानैपुण्यभाग मैथिलः । शास्त्रेष्वप्रतिघा विवेकनिपुणा बुद्धिर्यदीयाडमला साहित्यावगतिश्च काव्यनिचयैदम्पर्यप्रोद्घाटिनी ॥ ४१ ॥
४६
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org