________________
अनल्पैदृष्टान्तैरनुगतमबाध्यैरविकलैः प्रभूतार्थोपेतं श्रुतपरिचितं युक्तिनिचितम् । नयैस्तैस्तैः स्थाने कृतपरिचयं दोषविमुखं तदीयं व्याख्यानं समभवदुपादेयमखिलैः ॥ ७ ॥ न कोऽप्यासीच्छ्रोता मधुपुरपुरे योऽस्य वचनैविदित्वा तत्त्वौघं न च समभवन्मोदकलितः । श्रुतेऽस्य व्याख्याने विषयपरततोऽपि च जनो बभूवोक्तो मुक्तौ क्षणमनुभवन् धर्मसरणिम् ॥ ८ ॥ पिता लक्ष्मीचन्द्रोऽभवदिह पुरा योऽस्य विमुखः । सुदीक्षोपादाने सुतविरहदुःखाकलितधीः । स एव व्याख्यानं नयविषयमार्ण्य निजकं कुलं तेनाऽमस्त प्रथमगणनीयं क्षितितले ॥ ९ ॥ सपुत्रां स्वां मेने जिनमतविदा तेन मुनिना गुणाढ्या दीपाली जगति जननीषु प्रमुदिता । स पद्माताराख्यः प्रथित इह कुटुम्बोऽतिप्रथितः कुटुम्बेष्वेतेनाऽभवदतिप्रसिद्धेन विदुषाम् ॥ १० ॥ विरक्तः श्रीनेमिः पितरमपि तं सन्निधिगतं समं श्राद्धैरन्यैरक्लयदुदारेण मनसा। कदाचित् कस्मिंश्चिद् विमतिपरतत्रं पुनरमुं शशास स्पष्टोक्त्या परजनमिवाऽतीव समदृक् ॥ ११ ॥ सृते व्याख्यानं नो विषयविरतं नेमिविजयं स्त्रियो द्रष्टुं शक्ता अपि सुकुलजाताः समभवन् । अतोऽम्बा दीपाली क्षणमपि कथञ्चित् सुविनया समुत्का तं दृष्ट्वा सफलमिह मेने स्वजननम् ॥ १२ ॥ स दत्त्वा व्याख्यानं प्रतिदिवसमावश्यक विधिं विधायाऽस्तालस्योऽपठदविरतं शास्त्रमनधम् । समायातानन्यानपि विनयनम्रान् समकरोत् वचोभिः स्पष्टार्थैरपि कठिनशास्त्रेषु निपुणः ॥ १३ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org