________________
एतदेव ममाऽनुशासनम् । यदि नामैतत् सर्वं तेऽभिमतं स्यात् तर्हि आवयोः । पितृपुत्रात्मकः सम्बन्धोऽक्षुण्णतामुपयाति । अन्यथा इतोऽग्रे न मां तातसम्बोधनेनोद्वेजयिष्यसि न चाऽपि दुर्भाग्यग्रस्तं मामनुसरिष्यसि !
सम्प्रत्याचक्षस्व । किमुच्यते त्वया ? - तात ! भवता तु सर्वं ममाऽपहतमेव । न किमपि दत्तम् । किमपि दास्यसि
न वा ? मयोक्तम् । - दास्यामि, दास्यामि । परन्तु तदेव, तावन्मात्रमेव यन्ममाऽधिकारे भविष्यति ।
तातोऽवदत् । - सम्यगाह भवान् । तद् वस्तुद्वयं याचे यद् वर्तते भवदधिकारे । तात ! यदि भवदाशिषाऽध्ययनानन्तरं मया किमपि प्रतिष्ठास्पदं पदमवाप्तं, पदप्राप्त्यनन्तरं च यदि निवासभवनं किमपि निर्मापितं तर्हि भवनं तद् भवदीयनाम्नैव ख्यातं भविष्यति । द्वितीयाऽपि याच्या भवदधिकार एव तिष्ठति । शरीरत्यागानन्तरं शवदाहादारभ्य त्रयोदशाहसंस्कारं यावत् सम्पाद्यमानं सर्वमपि पुत्रोचितं धामिकं कार्यजातं केवलमहमेव सम्पादयिष्यामि । स्वीक्रियते भवतैतत् न वा ? मयोक्तम् । - स्वीकृतं स्वीकृतम् । स्मेराननः सन् वदति स्म तातः । भूयोऽप्याह-परन्तु
वत्स ! केन नाम्ना स्वभवनं ख्यापयिष्यसि ? मन्नाम तु न कदाऽपि त्वया
पृष्टम्। - यथाऽवसरं प्रक्ष्यामि । तन्मणिबन्धमाकुञ्च्य कथितवानहम् । - मा मैवम् । श्वकरणीयमद्यैव कार्यं धीमता । मन्त्रामाऽस्ति पुरुषोत्तमपाण्डेयः। अत एव त्वमपि पुरुषोत्तमभवनमेव निर्मापयिष्यसि । रोचते न वा? स आसीन्मम तातपादः ।।
सम्प्रति पाठकाः सम्यगवगताः स्युः । तदिच्छां समाहत्यैव न मयाऽऽवयोः सम्बन्धो मध्येसुहृत्समुदायं मध्येसमाज वा कदाऽपि प्रकाशितश्चर्चितो वा । सर्वेऽपि % मम सखायः परिचिताश्च केवलमेतावन्मानं ज्ञातवन्तो यदन्धभिक्षुके तस्मिन् मदीया ,
११७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org