________________
नगरनिवासव्ययो न मया सोढुं शक्यते । यद्यपि सुनिश्चितमिदं यत् छात्रवृत्तिर्मयोपलप्स्यते, तथाऽपि प्रारम्भे तु सर्वतोभावि कृच्छ्रमेव समवलोक्यते । न मम भालपट्टेऽङ्कितः प्रयागविश्वविद्यालयः । - साधूक्तं भवता । नाऽङ्कितो भवद्भालपट्टे प्रयागविश्वविद्यालयः । तत्कार्यमहं
करिष्यामि । साट्टहासमवादीत् श्रीपालः ।
बन्धो ! जानात्येव भवान् यन्मूर्तिकारा न भवन्ति भगवन्माहात्म्यविशारदाः । शिलालेखटाङ्किका न भवन्ति पण्डिताः श्लोकार्थवेत्तारः । कविप्रणीतं पद्यजातं • जयघोषणादिकं दर्श दर्शमेव सयत्नं तत्सर्वमुट्टङ्कयन्ति ।
एवमेव भवबालमित्रमहमपि पञ्चमकक्षोत्तीर्णो भवद्भविष्यमजानन्नपि भवद्भालपट्टे प्रयागविश्वविद्यालयं लिखामि ।
पश्य बन्धो ! इलाहाबादनगरोपकण्ठस्थिते गडरियापुरनाम्नि ग्रामे वयं प्रायेण . विंशतिमिता रिक्शाचालका निवसामः । कस्यचिदाभीरस्य तद् गृहम् । तत्रैवाऽस्माभिः सह भवानपि कोणे कस्मिंश्चित् निवसतु । स्वकीयं भोजनं स्वयमेव पचतु । यथाऽहमात्मनः कृते गोधूमचूर्ण-द्विदल-तैल-लवण-शाकादिकस्य प्रबन्धं करोमि । * तथैव भवतोऽपि प्रबन्धं विधास्ये !
बन्धो महेश्वर ! पण्डितकुलोत्पन्नोऽसि । अत्र ग्रामटिकाविद्यालये न ते प्रतिभा विकासमवाप्स्यति । पामराणां सङ्गतौ क्व परिष्कारः ? परन्तु तत्र प्रयागे सुरुचिसम्पन्नानां साहचर्ये भवज्जीवनं देदीप्यमानं भविष्यति । - तदलं विचार्य । मया सहैव प्रस्थातव्यम् । शापितोऽसि भवान् आवयोः
सौहृदेन । अस्मिन् विषये न केनाऽपि सह काऽपि मन्त्रणा कार्या, न वा . साहाय्यं ग्राह्यम् । अहमस्मि भवता सहैव !
इति श्रुत्वैवाऽहं श्रीपालं सप्रणयमाकृष्य सपरीरम्भं क्रोडे कृतवान् । दिनद्वयानन्तरमेवाऽहं श्रीपालेन सार्धमिलाहाबादमागतवान् । यथाऽऽख्यातमासीत् र श्रीपालेन तत्सत्यमासीत् । विविधजात्युत्पन्नाः सर्वेऽपि रिक्शाचालका बन्धुत्वरज्जुनिबद्धा ,
महता प्रेम्णा तत्राऽऽभीरगृहे निवसन्ति स्म । केचन दिवाकाले, केचिच्च रात्रौ रिक्शां*
चालयन्ति स्म । केषाञ्चित् समवेतभोजनव्यवस्थाऽसीत् । कश्चिच्चैकल एव पचति : * स्म । प्रायेण सर्वेऽपि प्रतिवेशिग्रामवासिनो मिथ: परिचिता आसन् । तेषु द्वित्रा ० निर्धनब्राह्मणकुलोत्पन्ना युवानोऽप्यासन् ।
१०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org