SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ::: कृतवान् । कदाचित् घृतशर्कराप्रचुरं पायसं कदाचित् पूरिकाशाकं, कदाचिमाषराजमाषमिश्रितं कृशरं, कदाचिदापणादानीतं रसगोलकजातं, कदाचिच्च सक्तुगर्भा शष्कुलीं वृन्ताकालुकचौक्षसहितामशित्वा परमां प्रीतिमुपगतोऽहम् । यावदेव स्वादु भोजनं भक्ष्यते तावदेव परितुष्टिर्जायते प्रेतात्मन इति कुलवृद्धा मां समुपादिशन् । ततश्च दशमे दिने दशगात्रकर्म सम्पन्नम् । महापात्रः पिण्डदानादिकार्यं सम्पाद्य शाखालम्बितघटं स्फोटितवान् । गृहसदस्याश्च सर्वे शिरोमुण्डनं कारितवन्तः । मृतकाशौचमद्य परिसमाप्तम् । पृथग्भोजनमप्यवसितम् । अन्येद्युः श्राद्धकर्म प्रारब्धम् । तदासीन्निखिलदिवसव्यापि । श्वेतवस्त्राच्छादिते शरपत्रच्छदियुक्ते विस्तृतमण्डपे सर्वमपि कार्यं धर्मानुष्ठानं च सम्पन्नं जातम् । पार्श्ववर्तिन्यां 'वैतरण्यां सवत्सां धेनुं संस्थाप्य मया सा सरिदुत्तीर्णा । सपिण्डीकरणाऽनन्तरं महापात्रं वैकुण्ठमण्डपे समुपवेश्य यथाशक्ति प्रदत्तदक्षिणाभिस्तं प्रसादमावमापाद्यऽऽत्मानं कृतकृत्यं धन्यधन्यं तातपादादनृणं चाऽहं कृतवान् । त्रयोदशे दिवसे ब्राह्मणभोजनाख्यः सामाजिकः कश्चिदुपक्रमोऽपि पूर्तिमभजत् । वस्तुतो ब्रह्मभोजेन सहैव सर्वमपि गृहवातावरण सामान्यं जायते । स आसीन्मम तातपादः । परन्तु ममानेन कथनेन को लाभः ? यतो हि ममाऽस्मिन्नङ्गीकारेऽप्यासन् अनेके प्रत्यवायाः । यदि नामाऽसौ मम तातपाद एवाऽऽसीत् तर्हि कथं न मया सह ममाऽऽवासेऽवसत् ? कथं न मया सहैवऽभुङ्क्त ? इतः प्राक् क्वाऽऽसीदसौ ? न या कदाप्यसौ मध्येमित्रमण्डलं चर्चितः परिचायितो वा ! सर्वेऽपि नागरिका मां पितृविहीनं कुटुम्बिजनविरहितमेव परिचिन्वन्ति । आत्रिंशद्वर्षेभ्यो नगरेऽस्मिन् एकल एव स्थितोऽस्मि । विवाहानन्तरमेव पुत्रकलत्रतृतीयोऽस्मि सञ्जातः । इत्यपि सर्वे चिन्तयन्ति स्म यत् को नु जन्मदाता पिता मत्सदृशस्य श्रेष्ठाधिकारिपदप्रतिष्ठितस्य विद्याविनयसम्पन्नस्य पुत्रस्य गर्वं नोवहति ? यदि पुनर्दिवङ्गतोऽसौ जन: परमार्थत एवाssसीन्मम जन्मदाता पिता तत्कथं नु मत्तः पृथगवस्थातुमशकत् ? नाऽऽसीदसावसाध्यरोगजर्जरो, न वा विरक्तः संन्यासी, न चाऽपि मया परित्यक्तो बहिष्कृतो वा ? तत्कथमासीदसौ मम तातपादः ? प्रश्नमिमं समाधातुमेव पाठकानतीतेऽनेहसि नयामि । Jain Education International १०७ For Private & Personal Use Only ०४४०४००० ०४:००: www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy