________________
स आसीन्मम तातपादः
प्रा. अभिराजराजेन्द्रमिश्रः इलाहाबादनगरस्य दारागञ्जश्मसानघटे तस्य शवो दह्यमान आसीत् ममाऽनुगतानां कार्यालयीयाधीनस्थकर्मचारिणामन्येषां च परिचितमित्राणां विशालसमवायो मा सहैव तत्र स्थित आसीत् । विचित्रैवाऽऽसीदुभयोः स्थितिः - ममाऽपि च, सम्मर्दस्य चाऽपि ।
शवोऽयं न मम पितुः, पितृव्यस्य, कुटुम्बिनो, ज्ञातिजनस्य वाऽऽसीत् - इति a निपुणं जानन्त एव तत्रस्था जना न मां तथा सान्त्वयितुमुद्यता आसन् यथा ते दिवङ्ग 8 सति कस्मिन्नपि ममाऽऽत्मीयेऽभविष्यन् । तथाऽपि मया क्रियमाणायामस्यामन्त्येष्ट्यां, 15 यस्य कस्याऽपि वा, ते सर्वेऽपि सम्मिलिता आसन् ।
. सर्वेषामेव मुखमण्डलं निर्लेखकर्गजपर्णमिव प्रत्यभासत । सर्वेषामेव नयनयोः ० प्रश्नाः प्लवन्त इव पर्यलक्ष्यन्त । तत्सर्वमहं न ज्ञातवान् इति न । तथाऽप्यनवसरवशाद
वयं सर्वेऽपि मौनमेवाऽऽश्रित्य स्थिताः । एवं सत्यपि केचित् केषाञ्चित् कर्णेषु । Bor किञ्चिदुद्वमन्त आसन् । तदहं सम्यक्तया ज्ञातवान् । वस्तुतो यद्रहस्यं ते मां निवेदयितुमैच्छन्, *
तथा कर्तुमशक्ताः सन्तस्तदेव तेषां सहस्थानां कर्णेषु विन्यस्यन्ति स्म । परन्तु तावताऽपि 8 तेषामुत्कण्ठाप्रशमनं न जातमित्यहं तर्कितवान् । यतो हि महताऽऽदरभावेन दाह्यमानोऽयं ॐ जनो मया सह केन सम्बन्धेन सम्बद्ध आसीदित्यहं स्वयं न ज्ञातवान् । का कथा र पुनरपरेषाम् ? R अन्त्येष्टिः सम्पन्ना। मृतात्मने, मया मत्सहचरैश्च समवेतैः श्रद्धाञ्जलयोऽर्पिताः । 9. भागीरथ्या जलेन शवदाहभूमिं शीतलीकृत्य वयं सर्वेऽपि स्वगेहानुपावृत्ताः । मार्गेऽपि, - पदातय एवाऽग्रेसरन्तो वयं स्वमौनव्रतं सम्यक्तया नियूंढवन्तः । ततश्च गृहमासाद्य,
पूर्वत एव स्थापितं तत्रत्यमग्निमुपस्पृश्य निम्बपर्णं च दन्तैरीषन्निकृत्य सर्वेऽपि 8 सहयायिनः स्वगृहं प्रस्थिताः ।
अहमप्येकादशदिनानि यावद् मृतकाशौचं निर्वहन्, सायं प्रातर्गङ्गातटं गत्वा । तस्मै प्रेतात्मने जलाञ्जलिं दत्त्वा, पिप्पलतरुशाखावलम्बितं घटं जलेनाऽऽपूर्य ,
पक्वश्यामाकचूर्णनिर्मितं पिण्डं प्रदाय धूपदीपादिकं च प्रदाऽन्ते साञ्जलिपुटप्रणाम १० क्षमायाचनं च कृत्वा गृहमागच्छम् । सकृदेव सायङ्काले स्वहस्तनिर्मितं स्वादुभोजनं
१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org