SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कक सा जल्पितवती - 'यद् भवान् सङ्गीतस्य बहुलानंशान् श्रोतुं नाऽशक्नोत्' इति । स आवामुभावपि तत उदतिष्ठताम् – 'अहमपि विषण्णोऽस्मि' 'एवं सत्यप्यहं मम मित्रं च विश्वेऽस्मिन् मनुष्येण कर्तुं प्रत्युत्तरितवान् शक्यायां श्रेष्ठप्रवृत्तौ प्रवृत्तावास्ताम्' इति । - 'सत्यं किल ? का सा प्रवृत्तिः ?' निमन्त्रिकायाः स्त्रिया मुखे व्याकुलता प्रकटितेवाऽभूत् । Jain Education International आइन्स्टाइनमहोदयः स्मितं कृतवान् मम स्कन्धोपरि च स्वहस्तं स्थापितवान् । पश्चात् स यदुक्तवान् तदर्थमेकोऽप्ययं जनस्तस्याऽनन्तमृणभारं सदैवाऽनुभविष्यति । तदेव तस्य वचनं तत्पुण्यस्मृतावञ्जलिरूपेण प्रत्यर्प्यते'सौन्दर्यस्यैकं नवं द्वारमस्माभिरुद्घाटितम्' इति । विगृहीतः पदाक्रान्तो भूयो भूयश्व खण्डितः । माधुर्यमेवाssवहति सुश्लोक इव सज्जनः ॥ - १०२ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy