________________
कक
सा जल्पितवती - 'यद् भवान् सङ्गीतस्य बहुलानंशान् श्रोतुं नाऽशक्नोत्' इति ।
स
आवामुभावपि तत उदतिष्ठताम् – 'अहमपि विषण्णोऽस्मि' 'एवं सत्यप्यहं मम मित्रं च विश्वेऽस्मिन् मनुष्येण कर्तुं
प्रत्युत्तरितवान् शक्यायां श्रेष्ठप्रवृत्तौ प्रवृत्तावास्ताम्' इति ।
-
'सत्यं किल ? का सा प्रवृत्तिः ?' निमन्त्रिकायाः स्त्रिया मुखे व्याकुलता प्रकटितेवाऽभूत् ।
Jain Education International
आइन्स्टाइनमहोदयः स्मितं कृतवान् मम स्कन्धोपरि च स्वहस्तं स्थापितवान् । पश्चात् स यदुक्तवान् तदर्थमेकोऽप्ययं जनस्तस्याऽनन्तमृणभारं सदैवाऽनुभविष्यति । तदेव तस्य वचनं तत्पुण्यस्मृतावञ्जलिरूपेण प्रत्यर्प्यते'सौन्दर्यस्यैकं नवं द्वारमस्माभिरुद्घाटितम्' इति ।
विगृहीतः पदाक्रान्तो भूयो भूयश्व खण्डितः । माधुर्यमेवाssवहति सुश्लोक इव सज्जनः ॥
-
१०२
For Private & Personal Use Only
www.jainelibrary.org