SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अनुवादः। सौन्दर्यस्य नवं द्वारम् __ मू. - जेरोम वीडमनः अनु. - मुनिरत्नकीर्तिविजयः एकदा कस्यचित् प्रसिद्धजनस्य गृहे भोजनायाऽहं निमन्त्रणं प्राप्तवान् । भोजनानन्तरं दृश्यद्वयं दृष्ट्वाऽहं किञ्चिदस्वस्थोऽभवम् । एकं तु, सेवकास्तत्र चतुष्पदीनां विन्यासं कुर्वाणा आसन् । अन्यच्च समक्षमेव भित्त्याः समीपे वाद्यानि स्थापितान्यासन् । मयाऽद्य सङ्गीतं श्रोतव्यं भविष्यतीति तेनाऽहं कल्पितवान् । 'श्रोतव्यं भविष्यतीति शब्दप्रयोगोऽयं मम साभिप्रायोऽस्ति । यतः सङ्गीतं हि मम कृते सर्वथाऽर्थशून्यमेवाऽऽसीत् । प्रायोऽहं स्वरबधिर एवाऽऽसम् । सामान्यानपि स्वरानहं बहुप्रयत्नेनैवाऽभिज्ञातुं शक्नुयाम्; तत्राऽपि गभीरं वा शास्त्रीयसङ्गीतं तु मम कृते विविधानां ध्वनीनां मिश्रणमेव केवलमासीत् । अतो हि यत्र कुत्राऽप्यहमेवं पाशबन्धनमिवाऽनुभवेयं तदा यां रीतिं प्रयुज्यां तामेव रीतिमहमत्राऽप्युपयुक्तवान् – एकत्र स्थानं गृहीत्वा मुखं च बोधभावेन प्रशंसाभावेन चोपलिप्य कर्णव्यापारं च स्थगयित्वा विचारपरम्परायामहं लीनो जातः । किञ्चित्कालानन्तरमहमनुभूतवान् यन्मां परित उपविष्टा जनाः करतलध्वनिना सङ्गीतविषयकं स्वकीयमानन्दमभिव्यञ्जन्ति स्म । अतो मयाऽपि सावधानेन भवितव्यमित्यहं विचारितवान् । तावद् मृदुरपि विस्मयावहो हृदयस्पर्शी कश्चिद् ध्वनिमया श्रुतः - 'बाकमहाशयस्य सङ्गीतं भवते रोचते खलु ?' इति । बाकविषयकं मम ज्ञानं तावदेवाऽऽसीद् यावदणुविस्फोटनविषयकम् । किन्तु, नित्यमोष्ठद्वयमध्यस्थितधूमवर्तिकस्य विकीर्णश्वेतकेशस्य विश्वप्रसिद्धस्य च तस्य जनस्य मम सम्यक् परिचय आसीत् - अहं हि 'आल्बर्ट आइन्स्टाइन'महोदयस्य समीप उपविष्ट आसम् । . 'हं.....' अस्वस्थतयाऽहं प्रत्युत्तरितवान्; किञ्चित् क्षोभमपि प्राप्तवान् । प्रश्नोऽयं स्वाभाविकतयैव पृष्ट आसीत् । प्रत्युत्तरं हि मया कदाचिदुपेक्षया प्रदत्तं स्यादपि किन्तु मम समीपोपविष्टस्य तस्य महाशयस्याऽनन्यसाधारणी दृष्टिरेवं सूचयन्त्यासीद् यन्नैष व्यवहार औपचारिकः केवलम् । वार्तालापस्याऽस्य मम ९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy