SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ किञ्चिदाहारं पुनः पुनः सन्दUऽन्यस्यां दिश्याकृष्टा सा । यदा साऽऽहारं भक्षयितुं प्रवृत्ता तदाऽहं विना शब्दं सभयं च बहिनिर्गतवान् । पुनः पुनः पृष्ठतो दृष्टिं प्रकुर्वन् झटिति प्रविष्टवानुपाश्रयम् । शीतकालेऽपि सर्वाणि वस्त्राणि स्वेदक्लिन्नानि जातानि । मन्दरक्तसम्मर्दानां यादृशी स्थितिर्भवति तादृशी स्थितिर्मे जाता । गुरुदेवेन पृष्टम् - भोः !! किं जातम् ? कथं कम्पसे ? कथं भयभीतो दृश्यसे? कथं च वस्त्राण्यपि सर्वाण्यार्दीभूतानि जातानि ? मया सर्वमपि कथितम् । सर्वेऽपि मित्रमुनिवरा हसितवन्तः । अहमपि हसितवान् । किन्तु यदा यदा प्रसङ्गमेतं स्मरामि तदा क्षणं तु देहे भयं प्रसरति । । UUUUU nnnnnn Ki 17 UUUU MEL: unny mmmmmmmmmmmmmm अद्याऽपि दुर्निवारं स्तुतिकन्या भजति शुद्धकौमारम् | सद्यो न रोचते सा सन्ताऽप्यस्यै न राचन्ते ।। ९६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy