________________
किञ्चिदाहारं पुनः पुनः सन्दUऽन्यस्यां दिश्याकृष्टा सा । यदा साऽऽहारं भक्षयितुं प्रवृत्ता तदाऽहं विना शब्दं सभयं च बहिनिर्गतवान् । पुनः पुनः पृष्ठतो दृष्टिं प्रकुर्वन् झटिति प्रविष्टवानुपाश्रयम् । शीतकालेऽपि सर्वाणि वस्त्राणि स्वेदक्लिन्नानि जातानि । मन्दरक्तसम्मर्दानां यादृशी स्थितिर्भवति तादृशी स्थितिर्मे जाता ।
गुरुदेवेन पृष्टम् - भोः !! किं जातम् ? कथं कम्पसे ? कथं भयभीतो दृश्यसे? कथं च वस्त्राण्यपि सर्वाण्यार्दीभूतानि जातानि ?
मया सर्वमपि कथितम् । सर्वेऽपि मित्रमुनिवरा हसितवन्तः । अहमपि हसितवान् । किन्तु यदा यदा प्रसङ्गमेतं स्मरामि तदा क्षणं तु देहे भयं प्रसरति । ।
UUUUU
nnnnnn
Ki
17
UUUU
MEL: unny
mmmmmmmmmmmmmm अद्याऽपि दुर्निवारं स्तुतिकन्या भजति शुद्धकौमारम् | सद्यो न रोचते सा सन्ताऽप्यस्यै न राचन्ते ।।
९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org