SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ तदातनोऽद्भुतस्तीर्थयात्रासङ्घः यतिसंहतिसमापनानन्तरं मरुधरे विहृत्य पूज्या जावालनगरे वर्षाकालमतीत्य पुना राजनगरे समागताः । श्रेष्ठिवर्यमनसुखभाईसुतेन माणेकलालेन पूज्यानां पावननिश्रायां राजनगराद् गिरनारशत्रुञ्जयमहातीर्थयात्रासङ्घः सञ्चालितः । तस्मिश्च षड्री'सामाचारी समाचरति सङ्के पूज्याचार्यानन्दसागरसूरि(सागरजी महाराज)-मोहनसूरि-मेघसूरिप्रमुखानां श्रमणानां पञ्चसप्ततिसमेतं शतद्वयं, श्रमणीनां शतचतुष्टयं, श्रावकाणां च त्रयोदशसाहस्री-इत्यादिसाधकवर्गः, पञ्चाशदधिकाष्टशतशकटास्त्रिशतीयुतैकसहस्रयान्त्रिकयानानीत्यादिबहुविधसाधनसामग्रीसाहाय्येन निराबाधमाराधनां समाचरति स्म । __ तथा च शक्रध्वज-जिनरथ-मेरुपर्वत-चलज्जिनमन्दिराणि सर्वाण्याप्येतानि रजतमयानि सङ्घशोभां वर्धयन्ति स्म । जनमनःसु चाऽनन्यानन्दमाकन्दलयन्ति स्म । तथैव भावनगरध्रांगध्रा-राज्ययोर्गजराजौ राजताभरणराजमानौ लोके च प्राकृते जिनशासनस्याऽकृत्रिममहिमानमातनुतः स्म। एवंविधवैभवविभूषितो महासङ्घो विना विघ्नमागतो गिरनारिगिरि शिवादेवीनन्दन-नेमिजिनपादपद्मपवित्रितम् । तत्र च वन्दितः पूजितः स्तुतश्च श्रीमन्नेमिनाथो नेमिसूरीश्वरादिकेन श्रीसङ्घन । यथा... 'भ्रामं भ्रामं सुतप्तं गहनभववने पापसन्तापदीप्ते, निर्वाणं मत्कचित्तं त्वयि भुवनगुरौ दोषमोषे श-पोषे । लोकं लोकं विभो ! ते मुखमसमशमं प्राप्य भव्यास्तु भव्या, नौमि त्वां स्वामिनेमे ! भवगहनवनोच्छेदने चक्रनेमिम् ॥२३|| इत्यादिस्तुत्या नेमिजिनं संस्तुत्य, सचतुर्विधसङ्घः स महासङ्घ उज्जयन्ततीर्थादुद्यतः सन्, श्रीशत्रुञ्जयमहातीर्थं दिदृक्षुर्निरगच्छत् । प्रतिदिनं प्रयाणेन प्राप्तस्तं महातीर्थं सकलतीर्थप्रवरं, कोटाकोटीभव्यसत्त्वानां प्रसिद्धाप्रसिद्धानां सिद्धिसौधसोपानसमानं, ससन्मानानन्दं चाऽऽरुह्य विमलाचलं गिरिवरं, श्रीयुगादितीर्थनाथो हर्षबाष्परुद्धनयनत्वेऽपि निरर्गलं निरीक्षितः, सविधि पूजितः, सभावं वन्दितः, ससद्भावं च ध्यातः । तथा हि शत्रुञ्जयशिखरिपरिसरं सरिदियं शत्रुञ्जया सुभगसलीला पावनपानीया - तस्याश्च परसहस्रपयोजपटलपाटलिते तटे, दरदलितदलेऽव्याकुलालिकुलेऽतिविमलकमले निर्मलसलिले स्नायं स्नायं प्रायोपगतपापतापसन्तापेन सङ्घश्रावकजनेन सुमनोभिरामाभिः सुमहासामग्रीभिः सविधि पूजितः स्तुतश्च श्रीसङ्घन साकं श्रीसूरीश्वरैः सद्भावभक्तिभृतया गिरा, यथा 'अहं च त्वं गुणातीता-वुपाधिरावयोः समा । ___ फलं त्वनीदृशं चित्रं दुःख-सुखात्मकं विभो ! ॥२४॥ इत्यादि..... शासनसम्राट..... एकं लघुकवनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy