SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ वैभवेन वाऽऽत्मसाधनाबाधकेन ? अतः साधीय एव सुधीभिः सारतरं साधुजीवनं संयमजीवितव्यम् । न हि धर्मं विनाऽऽधारो जीवानां, सञ्जीवनं सत्त्वानां सात्त्विकसाधकानां, परित्राणं प्राणिनाम् । धर्म एव श्रेयः, तदर्थं च संयमजीवनमेव श्रेयस्तरम् । नेमचन्द्रस्य वैराग्यवासितमित्थमन्तःकरणमेकदा ज्ञातं पितृणा न च सम्मतं, किन्तु स्वकीयस्वास्थ्यसङ्कटमिषेण गृहमाहूय पितरौ नेमचन्द्रं गुरुसन्निधौ प्रेषितुं नेच्छतः । इतस्तस्य वैराग्यं दृढीयो वर्धिष्णुवीर्यं चाऽत एकदा प्रबलवैराग्यबलो नेमचन्द्रो दुर्लभ-बखाई नाम्ना धर्ममित्रेण सह रहसि विधाय गुरुपार्वे गमनसङ्केतं, समागत्य प्रच्छन्नं भावनगरे, निवेद्य प्रच्छनागमनं गुरवे, संप्रसाद्य गुरुवर्य, ज्ञापिता च प्रबलतरा प्रविव्रजिषा, गुरुणाऽपि वृद्धिचन्द्रमुनिना महताऽऽयासेन सम्मतेन वैक्रमीये शर-वेद-निधि-शशि(१९४५)वर्षे ज्येष्ठशुक्लसप्तमीदिने प्रवाजिते सम्प्राप्तगच्छाधिपतिश्रीमूलचन्द्रमहाराजरजोहरणादिमुनिवेशो नेमचन्द्रोऽभवत् श्रीनेमिविजयो मुनिः । मधुमत्यामितो मातरपितराभ्यां स्वजनैश्च ज्ञातेयैः प्रव्रज्यादानवार्ता ज्ञाता । विना सम्मतिं सुतस्य साधुवेशे सन्निवेशेन गुरुरप्युपालम्भितः, नूतनमुनिर्नेमिविजयश्चाऽपि भापितः, न्यायालये निवेदनं कृत्वा, न्याययाधीशाभ्यर्णं नायितः । तत्र नूतनमुने/रवैराग्यभावतः प्रभावितान्तःकरणः सञ्जातो न्यायाधीशः स्वजनाश्च प्रेम्णाऽनुज्ञापिताः सन्तोषमावहमाना गतवन्तो निजनिकेतनम् । ज्ञानार्जनसमालीनः स्वाध्यायतत्परः सुधीः । सम्यगुपादिशद् धर्मं वक्तृत्वप्रतिभान्वितः ॥१६॥ एवं प्रव्रज्यायाः प्रथमेऽपि वर्षे शैक्षो नेमिविजयो मुनिरहरहः 'प्रागजी' नामानं श्रावकं सदा धर्मोपदेशनं कुर्वन्नास्ते । अतोऽस्य नैसर्गिकी वक्तृत्वशक्तिं विज्ञाय गुरुमहाराजः प्रथमे एव प्रव्रज्याया वर्षे पर्युषणपर्वणि नेमिविजयमुनिना श्रीमत्कल्पसूत्रं मध्येसभमपाठयत् । कथमित्थम् ? तदुच्यते यस्याऽस्ति शैमुषी प्रौढा, भारती तस्य भा-रता । आदर्शेऽच्छे स्वतो भाति, विभा विभाकृतः परम् ॥१७॥ उपस्थापना (वडीदीक्षा) अधुना जिनशासनेऽयं कल्पो, यद् प्रव्रज्यादानावसरे शैक्षाय मुनिवेशदानं - सा दीक्षा इत्युच्यते, तदनन्तरं काञ्चित् क्रियां सतपः नूतनेन मुनिना गुरुः कारयति सा 'योगोद्वहनक्रिया' कथ्यते, तदनन्तरं गुरुः पुनश्च प्रव्रज्याविधि विधत्ते, सा उपस्थापना 'वडीदीक्षा' इति लोकभाषायामाभाष्यते । ६२ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy