________________
पावनं जन्म
अस्ति स्वस्तिमति गूर्जरत्रादेशेषु सौराष्ट्र गोहिलवाडमध्ये, सागरेण निजोर्मिमालालालितं मधुमती नाम तटीयं नगरम् । तस्य चोपसीमं 'मालण' नाम सरित् परिवहति, सलीलं च सलिलशीकरैस्तापमपाकरोति, नित्यं कुसुमित-फलितलता-वल्ली-तरु-विटपिघटाघनघनायमानमुद्यानमालाध्वन्यजनानाह्लादयति ।
गुणमणिगणैर्मन्दिरायमाणानां जावडशा-जगडूशाहादिश्रेष्ठिश्रेष्ठानां जन्मना पवित्रितं, मन्दिरावलिमण्डितम् मधुमतीनगरं परममङ्गलनिलयमभवत् श्रीमन्नेमिसूरीश्वराणां शुभोपायनजन्मना।
विक्रमार्कवत्सरे निधि-नयन-निधि-शशिमितेऽमितानन्दप्रदायां स्फूर्जदूर्जप्रतिपदिदानादिधर्मचतुष्कसिद्धिसंसूचक-चतुर्वादनवेलाक्षणे सर्वक्षणेऽक्षुण्णपूर्णोल्लासविलासभासि नूतनवत्सरवासरावसरे वरनागरश्रेष्ठिवर्यदेवचन्द्रतनुज-लक्ष्मीचन्द्रस्य धर्मपत्नी श्रीमती दिवाळीबा'-कुक्षौ समुत्पन्नं जिनशासनरत्नं शुक्ताविव मौक्तिकम् । सर्वत्र समुल्लसितमुल्लासेन, प्रणतितं नर्तितेन, प्रहर्षितं हर्षेण ।
भविष्यति जिनशासनेऽयं धर्मसीमानं धारयन्नेमिरिति, करिष्यति च निखिलजनानां नयनयोरमन्दमानन्दं मनश्च प्रमोरमेदुरं चन्द्र इवेति सानन्दं सोत्साहं स्वप्नपरिकरितौ पितरौ तस्य नेमिचन्द्र इति समाख्यां समाज्ञाऽसमधामायमानां व्यधाताम् । ज्ञानार्जनं प्रच्छन्नं च प्रव्रजनम्
जन्मतः पञ्चाब्दानन्तरं 'मयाचंद-लिंबोळी' नाम्नोऽध्यापकस्य धूलिकाशालायां वर्णमातृकालिपिः शिक्षिता । चतुर्दशे च वयसि सम्प्राप्तशिक्षणो नेमचन्द्रो मातरं भारती स्तौति यथा
'मातर्मे भारति ! स्वान्तं, विशारदं विशाऽनिशम् ।
ध्वान्तमपैति दीपस्तु निशान्तमागतो यदि ॥१५॥' तथा नेमिचन्द्रस्तु पितुराज्ञया व्यापारकार्ये लग्नस्तथाऽपि तन्मनो न मग्नं वाणिज्ये, अपि तु धर्माभ्यासं कर्तुमनाः संस्कृतभाषामध्येतुकामः स पितरं लक्ष्मीचन्द्रं समनुज्ञाप्य भावनगरे श्रीवृद्धिचन्द्रमहाराजपार्वे गतवान् । तद्भावं विज्ञाय सप्रसादं गुरुणाऽनुज्ञातः । प्रसन्नमना नेमचन्द्रो गुरुमहाराजसान्निध्येऽध्ययनं व्यधात् । ज्ञानेन जिनवचनपरिणमनप्रगल्भेन प्रदीप्तस्तस्य चेतसि वैराग्यभावः - अहो ! संसारोऽयमसारो, यमसारत्वेन सर्वेषां प्राणिजीवितानां चलाम्बुकल्लोलो-परिस्थितितनुतृणखण्डसमभावत्वात् । यदि जीवितं चञ्चलं तर्हि किं वपुषा
शासनसम्राट्..... एकं लघुकवनम् । ६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org