SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पावनं जन्म अस्ति स्वस्तिमति गूर्जरत्रादेशेषु सौराष्ट्र गोहिलवाडमध्ये, सागरेण निजोर्मिमालालालितं मधुमती नाम तटीयं नगरम् । तस्य चोपसीमं 'मालण' नाम सरित् परिवहति, सलीलं च सलिलशीकरैस्तापमपाकरोति, नित्यं कुसुमित-फलितलता-वल्ली-तरु-विटपिघटाघनघनायमानमुद्यानमालाध्वन्यजनानाह्लादयति । गुणमणिगणैर्मन्दिरायमाणानां जावडशा-जगडूशाहादिश्रेष्ठिश्रेष्ठानां जन्मना पवित्रितं, मन्दिरावलिमण्डितम् मधुमतीनगरं परममङ्गलनिलयमभवत् श्रीमन्नेमिसूरीश्वराणां शुभोपायनजन्मना। विक्रमार्कवत्सरे निधि-नयन-निधि-शशिमितेऽमितानन्दप्रदायां स्फूर्जदूर्जप्रतिपदिदानादिधर्मचतुष्कसिद्धिसंसूचक-चतुर्वादनवेलाक्षणे सर्वक्षणेऽक्षुण्णपूर्णोल्लासविलासभासि नूतनवत्सरवासरावसरे वरनागरश्रेष्ठिवर्यदेवचन्द्रतनुज-लक्ष्मीचन्द्रस्य धर्मपत्नी श्रीमती दिवाळीबा'-कुक्षौ समुत्पन्नं जिनशासनरत्नं शुक्ताविव मौक्तिकम् । सर्वत्र समुल्लसितमुल्लासेन, प्रणतितं नर्तितेन, प्रहर्षितं हर्षेण । भविष्यति जिनशासनेऽयं धर्मसीमानं धारयन्नेमिरिति, करिष्यति च निखिलजनानां नयनयोरमन्दमानन्दं मनश्च प्रमोरमेदुरं चन्द्र इवेति सानन्दं सोत्साहं स्वप्नपरिकरितौ पितरौ तस्य नेमिचन्द्र इति समाख्यां समाज्ञाऽसमधामायमानां व्यधाताम् । ज्ञानार्जनं प्रच्छन्नं च प्रव्रजनम् जन्मतः पञ्चाब्दानन्तरं 'मयाचंद-लिंबोळी' नाम्नोऽध्यापकस्य धूलिकाशालायां वर्णमातृकालिपिः शिक्षिता । चतुर्दशे च वयसि सम्प्राप्तशिक्षणो नेमचन्द्रो मातरं भारती स्तौति यथा 'मातर्मे भारति ! स्वान्तं, विशारदं विशाऽनिशम् । ध्वान्तमपैति दीपस्तु निशान्तमागतो यदि ॥१५॥' तथा नेमिचन्द्रस्तु पितुराज्ञया व्यापारकार्ये लग्नस्तथाऽपि तन्मनो न मग्नं वाणिज्ये, अपि तु धर्माभ्यासं कर्तुमनाः संस्कृतभाषामध्येतुकामः स पितरं लक्ष्मीचन्द्रं समनुज्ञाप्य भावनगरे श्रीवृद्धिचन्द्रमहाराजपार्वे गतवान् । तद्भावं विज्ञाय सप्रसादं गुरुणाऽनुज्ञातः । प्रसन्नमना नेमचन्द्रो गुरुमहाराजसान्निध्येऽध्ययनं व्यधात् । ज्ञानेन जिनवचनपरिणमनप्रगल्भेन प्रदीप्तस्तस्य चेतसि वैराग्यभावः - अहो ! संसारोऽयमसारो, यमसारत्वेन सर्वेषां प्राणिजीवितानां चलाम्बुकल्लोलो-परिस्थितितनुतृणखण्डसमभावत्वात् । यदि जीवितं चञ्चलं तर्हि किं वपुषा शासनसम्राट्..... एकं लघुकवनम् । ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy