SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ॥११॥ રૂ ॥१४॥ શકો ૨૬ો त्वं दर्पशातनामा सम्राजो हर्षवर्धनाख्यस्य । राजद्वारि निबद्धो दृष्टो भट्टेन बाणेन सिंहासनमध्यगता घण्टाद्वयसङ्गतं समारुह्य । सामर्थ्यस्य स्वस्य प्रदर्शनं नृपतयोऽकुर्वन् सम्प्रति ते न नृपतयः प्रदर्शनं नाऽपि तादृशं किञ्चित् । मन्ये तथाऽपि दुःखं तव गजराजस्य तदवस्थम् । चिन्ताविलापरहितः सहसेऽद्यापि त्वमत्र दुःखानि । असात एव सुदृढे निबध्यसे तावदालाने अनुदिनमेव निशाता यदकुशाः सम्पतन्ति गण्डभुवि । अनुदिनमेव द्वारि द्वारि च भैक्षं समाचरसि सूर्य प्रतपति भारं वोढुं विनियोज्यसेऽतिविकलोऽपि । न तवोदरस्य पूर्तिर्भवति बुभुक्षुश्च यापयसि त्वत्सञ्चरणार्हाणि प्रायो नहि काननानि तान्यद्य । त्वत्मानार्हाणि तथा सरोवराण्यपि न तान्यद्य अस्तित्वमेव जातं तव मन्ये साम्प्रतं परार्थमिह । प्रच्छन्नः कश्चिदिह त्वमिदानीं बोधिसत्त्वोऽसि त्वमहिंसामिह परमं धर्मं मनुषे प्रपीड्यमानोऽपि । मरणान्तमपि च कष्टं सहमानो मौनमाचरसि गजराज ! तावकीनां नियतिं परिवर्तयेत् स आगत्य । करमुन्नमय्य न कथं तमेव विष्णुं पुनर्रयसे त्वामाकृष्याऽऽकृष्य ग्राहा नैकेऽत्र नेतुमिच्छन्ति । तव वस्तुतः समुचितो गजेन्द्र ! कालोऽस्ति मोक्षस्य करुणान्तिःकरणं क्वचिदुपलब्धाऽसि नैव जनमद्य । त्वमकारणकारुणिकं तमेकमुपयाहि शरणमतः । કો ૩૮ ॥२१॥ ૨૨ ३/१४, M.I.G. झूसी, इलाहाबाद-२११०१९ गजेन्द्र-मोक्षः | ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy