________________
गजेन्द्र-मोक्ष:
C
जगन्नाथ पाठकः
રો
રૂ
॥४॥
॥५॥
निर्माणमसि विधातुर्जगति विशालस्त्वमेक इति जाने । गजराज ! विचरसि त्वं वनेषु निजयूथमध्यगतः पत्रैरश्वत्थस्य त्वं वर्तयसे फलैः कपित्यैश्च । अवधूत इव दिनानि त्वं गमयसि धूलिधूसरितः मन्दं मन्दं चलितं धीरं धीरं विलोकितं किञ्चित् । मुग्धं निमीलितं च त्वयि जनयन्तीह मोहं नः । कलभः सन् मदचलितो युवा च जरयेह जीर्णवृद्धश्च । त्वं जनयस्यानन्दं मङ्गलमूर्तिश्च साक्षात् त्वम् हिंग़र्जन्तुभिरधिकं पदे पदे काननेषु भरितेषु । विचरसि यूथगतस्त्वं निर्भयमेव स्वतत्रतया ऐरावत इत्याख्यः श्रुतो गजेन्द्रो बिडौजसोऽस्माभिः । दृष्ट्वा त्वामनुमातुं महाबलः शक्य एवेह त्वां प्रति हृत्स्वस्माकं सद्भावः कश्चिदभ्युदेतीव । दुःखाकुर्वन्त्यस्मान् दुर्व्यवहारास्त्वयि क्रूराः । दन्तद्वयं सुरुचिरं जनयत्याकर्षणं मनुष्यस्य । तस्य कृते तेन चिराद् विषयीक्रियसे प्रहारस्य आनीयाऽऽनीय त्वं नानोपायैः पुरा वनान्तेभ्यः । गर्वान्वितैर्नृपतिर्भिनियोजितः स्वासु सेवासु दानजलमलिनगण्डो विशालकायो रणे क्षतावयवः । शत्रुषु विजयस्य त्वं साधनतां तावदानीतः
૬ો
॥७॥
s
૨૦
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org