________________
गुरुणा शिष्यगौरवम् । डो. वासुदेव वि. पाठकः 'वागर्थः'
परम्परायासहजामरता, ऋणमुक्त्या पावनता । गुरुशिष्ययोर्दिव्यान्यावान्, दृढायितुं तत्परता ॥१॥ स्मरणं कार्यं गुरुचरणानां, मननं मधुरं गुरुवचनानाम् । वन्द्यानां वैश्विकं वन्दनं, ध्यानं चैवाऽऽत्मनि लीनानाम् ॥२॥ प्राप्यते येन सत्येन प्रीत्यात्मिका, सर्वकल्याणदात्री त्वहिंसा । कान्तिदं शान्तिदं सत्यरूपं शिवं, सुन्दरं सद्गुरोराशिषा साधयेत् ॥३॥ गुरोः शरणसातत्यं संसारे सारदं शुभम् । तस्याऽऽशीर्वादसातत्यं संसारतारकं वरम् ॥४॥ अहङ्कारनाशेन च नम्राः, श्रद्धया च समृद्धिम् । कृत्वा सद्गुरुकृपया भद्राः, लभामहे समृद्धिम् ॥५॥ गौरवं गुरुवर्याणां पूज्यानां पूजनं प्रियम् । श्रद्धाविनयसेवाभिरर्चनमर्जनं वरम् ॥६॥
५० शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org