SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ गुरुणा शिष्यगौरवम् । डो. वासुदेव वि. पाठकः 'वागर्थः' परम्परायासहजामरता, ऋणमुक्त्या पावनता । गुरुशिष्ययोर्दिव्यान्यावान्, दृढायितुं तत्परता ॥१॥ स्मरणं कार्यं गुरुचरणानां, मननं मधुरं गुरुवचनानाम् । वन्द्यानां वैश्विकं वन्दनं, ध्यानं चैवाऽऽत्मनि लीनानाम् ॥२॥ प्राप्यते येन सत्येन प्रीत्यात्मिका, सर्वकल्याणदात्री त्वहिंसा । कान्तिदं शान्तिदं सत्यरूपं शिवं, सुन्दरं सद्गुरोराशिषा साधयेत् ॥३॥ गुरोः शरणसातत्यं संसारे सारदं शुभम् । तस्याऽऽशीर्वादसातत्यं संसारतारकं वरम् ॥४॥ अहङ्कारनाशेन च नम्राः, श्रद्धया च समृद्धिम् । कृत्वा सद्गुरुकृपया भद्राः, लभामहे समृद्धिम् ॥५॥ गौरवं गुरुवर्याणां पूज्यानां पूजनं प्रियम् । श्रद्धाविनयसेवाभिरर्चनमर्जनं वरम् ॥६॥ ५० शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy