________________
सम्पूज्या: गुरवः ।।
डॉ. वासुदेव वि. पाठकः 'वागर्थः' स्मरणं क्रियते गुरचरणानां, मननं मधुरं गुरुवचनानाम् ॥ गौरववन्तो गुरवश्वाऽस्मद् यच्छन्त्येय समग्रं शश्वत्; विनाशयित्वा तेऽज्ञानान्धं शं कुर्वन्ति च निजशिष्याणाम्; मननं मधुरं० ॥ भेदं विना भद्रभद्रैस्ते हितं साधयन्त्येव जीवने; अत्युदारता गुरुवर्याणां सम्पूज्यास्ते ननु लोकानाम्; मननं मधुरं० ॥ दानवमानवदेवानामपि व्यापकतश्च समग्राणामपि; समुत्सुकाः कर्तुं हि गौरवं; भक्तिश्चाऽऽत्मतया वन्द्यानाम्; मननं मधुरं० ॥
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५ (गुजरात)
RANDRAP
रमणीयपदावलिसकलितं, श्रमणीयकुलावलिसंलसितम् ॥ शमनीयहृदावलिसनितं,
कमनीयकलाकलितं ललितम् ॥११॥ सरसं मधुरन्धरणिप्रथितं, कविना रचितं हितदं जगति ॥ वरप्रेमकरं परमं प्रसृतं, कवितं रसितं सततं जयति ॥१२॥
(युग्मम्-गोमूत्रिकाबन्धः-तोटकच्छन्दः)
मुनिधुरन्धरविजयः
a namannmarwanamuasaiDuRIKA
सम्पूज्याः गुरवः ॥
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org