SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सम्पूज्या: गुरवः ।। डॉ. वासुदेव वि. पाठकः 'वागर्थः' स्मरणं क्रियते गुरचरणानां, मननं मधुरं गुरुवचनानाम् ॥ गौरववन्तो गुरवश्वाऽस्मद् यच्छन्त्येय समग्रं शश्वत्; विनाशयित्वा तेऽज्ञानान्धं शं कुर्वन्ति च निजशिष्याणाम्; मननं मधुरं० ॥ भेदं विना भद्रभद्रैस्ते हितं साधयन्त्येव जीवने; अत्युदारता गुरुवर्याणां सम्पूज्यास्ते ननु लोकानाम्; मननं मधुरं० ॥ दानवमानवदेवानामपि व्यापकतश्च समग्राणामपि; समुत्सुकाः कर्तुं हि गौरवं; भक्तिश्चाऽऽत्मतया वन्द्यानाम्; मननं मधुरं० ॥ ३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५ (गुजरात) RANDRAP रमणीयपदावलिसकलितं, श्रमणीयकुलावलिसंलसितम् ॥ शमनीयहृदावलिसनितं, कमनीयकलाकलितं ललितम् ॥११॥ सरसं मधुरन्धरणिप्रथितं, कविना रचितं हितदं जगति ॥ वरप्रेमकरं परमं प्रसृतं, कवितं रसितं सततं जयति ॥१२॥ (युग्मम्-गोमूत्रिकाबन्धः-तोटकच्छन्दः) मुनिधुरन्धरविजयः a namannmarwanamuasaiDuRIKA सम्पूज्याः गुरवः ॥ ४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy