SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कलहा अथ च समस्याः सङ्के यदा बाढमुद्भूताः मुनिसम्मेलननिश्चितमतयो गुरवस्तदा प्रवृत्ताः ... ६... अम्बरनिधिनिधिचन्द्र(१९९०)मिताब्दे राजनगरपुरि सारम् सकलगच्छसाधूनां जातं सम्मिलनं सुखकारम् ... सर्वमान्यगुरुभिस्तत्राऽऽप्तं सर्वेषां साहाय्यम् दीर्घदृष्टियुतबुद्ध्या लब्धं शुभकारि च साफल्यम्... ..८... आणंदजी-कल्याणजिसंस्था-याः पथदर्शनकाराः नगरसेष्ठिनः सङ्घाग्रण्यो येषामाज्ञाधाराः ... गच्छाधिपतेः पुण्यं किल भोः ! सकलसङ्घमङ्गलकृत् परमगुरूणां शासनकाले एषोक्तिः सफलाऽभूत्... १०... शिष्याणामनुशासनकार्य वज्रकठिनमुद्रा ये निरताः किन्तु हितकरणार्थं करुणाभृतहृदयास्ते... गुरुवर्याणां पुण्ये चरणे यत्र तत्र कल्याणम् पुण्या दृष्टिर्यत्र गुरुणां पतति, तत्र सुखममितम्... १२... निरपेक्षा निजपुण्येऽन्येषां दुःखे करुणाधारा: प्रदोषेषु मध्यस्था अपि प्रपीडाप्रतिकाराः ... १३... शीलवतां तेषां सद्गुरूणां बहवो जगदुपकाराः क्थयेयं ननु क्थमहमबलो गुरवः कृपाकूपाराः ... १४... शासनसम्राड्-विशेष: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy