________________
कलहा अथ च समस्याः सङ्के यदा बाढमुद्भूताः
मुनिसम्मेलननिश्चितमतयो गुरवस्तदा प्रवृत्ताः ... ६... अम्बरनिधिनिधिचन्द्र(१९९०)मिताब्दे राजनगरपुरि सारम् सकलगच्छसाधूनां जातं सम्मिलनं सुखकारम् ...
सर्वमान्यगुरुभिस्तत्राऽऽप्तं सर्वेषां साहाय्यम्
दीर्घदृष्टियुतबुद्ध्या लब्धं शुभकारि च साफल्यम्... ..८... आणंदजी-कल्याणजिसंस्था-याः पथदर्शनकाराः नगरसेष्ठिनः सङ्घाग्रण्यो येषामाज्ञाधाराः ...
गच्छाधिपतेः पुण्यं किल भोः ! सकलसङ्घमङ्गलकृत्
परमगुरूणां शासनकाले एषोक्तिः सफलाऽभूत्... १०... शिष्याणामनुशासनकार्य वज्रकठिनमुद्रा ये निरताः किन्तु हितकरणार्थं करुणाभृतहृदयास्ते...
गुरुवर्याणां पुण्ये चरणे यत्र तत्र कल्याणम्
पुण्या दृष्टिर्यत्र गुरुणां पतति, तत्र सुखममितम्... १२... निरपेक्षा निजपुण्येऽन्येषां दुःखे करुणाधारा: प्रदोषेषु मध्यस्था अपि प्रपीडाप्रतिकाराः ...
१३... शीलवतां तेषां सद्गुरूणां बहवो जगदुपकाराः क्थयेयं ननु क्थमहमबलो गुरवः कृपाकूपाराः ... १४...
शासनसम्राड्-विशेष:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org