SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सद्गुरवो भवभीरवो रे वत्सलताजलनिधयः सुपुण्याः प्राप्तं तच्छरणं यकै रे तेषां सिद्धा निधयः सुपुण्याः રો श्रीदर्शनसूरीश्वरो रे प्रथमः पट्टधरो यः सुपुण्याः शास्त्राणां पारङ्गतो रे न्यायविदां ननु मुख्यः सुपुण्याः લોકો तदनु ह्युदयसूरीश्वरो रे शुद्धचरित्रासेवी सुपुण्याः गीतार्थेषु शिरोमणी रे गुरुपदपङ्कजसेवी सुपुण्याः રેકો. तच्छिष्यो हि दयानिधी रे सङ्घनायक आख्यातः सुपुण्याः श्रीनन्दनसूरीश्वरो रे ज्ञानितया भुवि ख्यातः सुपुण्याः ોદ્દો शिष्यो गभीरस्तृतीयको रे विज्ञानामुनीशः सुपुण्याः । विमलः शान्तरसाकरो रे चारित्रगुणतटिनीशः सुपुण्याः ॥७॥ तुर्यः पद्मसूरीश्वरो रे ज्ञातसकलसिद्धान्तः सुपुण्याः । भूरिग्रन्थविधायको रे जगदुपकारी प्रशान्तः सुपुण्याः ટો अमृतसूरिवरस्ततो रे कविरत्नं बुधधुर्यः सुपुण्याः । कृतयलो धर्मद्युतौ रे शास्त्रविशारदवर्यः सुपुण्याः । वैयाकरणशिरोमणी रे संस्कृतभाषाप्राज्ञः सुपुण्याः । श्रीलावण्यसूरीश्वरो रे षष्ठ: शिष्यो विज्ञः सुपुण्याः श्रीकस्तूरमुनीश्वरो रे प्राकृतवाक्कृतिमुख्यः सुपुण्याः । सिद्धान्ताम्बुमहोदधी रे परमगुरोश्च प्रशिष्यः सुपुण्याः दिग्दन्तावलसन्निभा रे अष्टावपि द्युतिमन्तः सुपुण्याः । मध्ये नेमिसूरीश्वरा रे ग्रहगणपतयः सन्तः सुपुण्याः ॥१२॥ तेजस्विनोऽन्ये प्रभूतका रे सच्छिष्या विद्वांसः सुपुण्याः । शासनभासनकारका रे संयमिनो ज्यायांसः सुपुण्याः ते शिष्याः विबुधा बहून् रे ग्रन्थान् विरचितवन्तः सुपुण्याः । संस्कृत-प्राकृत-गुर्जरै रे लोकानुपकृतवन्तः सुपुण्याः ૪ एतच्छिष्यकदम्बकं रे गुर्वाज्ञामनुसारि सुपुण्याः । आराधन-सत्साधनै रे जन्मभ्रमणविनिवारि सुपुण्याः शीलन्धरगुरुशासने रे अहमपि स्थान प्राप्तः सुपुण्याः । एतन्मम सौभाग्यकं रे जनिसाफल्यमिहाऽऽप्तः सुपुण्याः ॥१६॥ जिनगणधरपट्टाम्बरे रे सत्तेजा दिनराजः सुपुण्याः । प्रतिजनि मम सम्प्राप्यतां रे एतादृशगुरुराजः सुपुण्याः સાફરો शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy