________________
Jain Education International
षष्ठी अक्षतपूजा
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः । गुरवः किन्तु विरलाः शिष्यचित्तापहारकाः ॥१॥
तमोमयं तु शिष्याणां जीवनाध्वानमाशु ये । प्रकाशयन्ति प्रकटं गुरवो दीपकोपमाः ॥२॥
निःस्पृहाः सरलोदाराः संवेगिनश्च संयताः । गुरवो दुर्लभाः लोके शासनैक हितैषिणः ॥३॥
ईदृशां गुरुवर्याणां चन्द्रशीतलसन्निधिम् । सम्प्राप्य भाग्यवान् शिष्यः साधयेदात्मनो हितम् ॥४॥ संयमाराधने शुद्धे, गुर्वाज्ञापालने रतः । समर्पितश्च यः शिष्यः, कल्याणं तस्य निश्चितम् ॥५॥
एतद्धि शासनं जैनं श्रेष्ठयोर्गुरुशिष्ययोः । संयोगादेव निर्विघ्न -मविच्छिन्नं च वर्तते ॥६॥
साम्प्रतं कलिकालेऽस्मिन् सद्गुरुर्दुर्लभः शुचिः । दुष्प्रापश्चाऽपि शिष्पौघो गृह्णन् गुरुपरतन्त्रताम् ॥७॥
अद्भुताः स्वयमेवाऽऽसन् गुरवो नेमिसूरिपाः । महान्तः प्रतिभावन्तः तच्छिष्याश्चाऽपि विश्रुताः ॥८॥
गुरोः सम्मुखमालिख्य नन्द्यावर्त्तं सदक्षतैः । सद्गुणैरक्षतान् बाढं तच्छिष्यान् वर्णयाम्यहम् ॥९॥
गीति:
(राग: जिम जिम ए गिरि भेटीए रे....) पुण्यैः सद्गुरुराप्यते रे सद्रलत्रयदायी सुपुण्याः सच्छरणं करुणालयो रे जिनवचनामृतपायी सुपुण्याः सुगुरुपदाम्बुजसेवया रे जन्म सफलतां यायि सुपुण्याः गुरवः स्युराराधका रे केऽपि प्रभाविताभाजः सुपुण्याः उभयगुणैरतिशोभितो रे नेमिसूरिगुरुराजः सुपुण्याः
For Private & Personal Use Only
m
રો
गुरुगुणसङ्कीर्तनम्
३७
www.jainelibrary.org