________________
४...
नष्टचरं श्रीशेरीसाभिधतीर्थं, गुरुभिर्यतितं हि तदर्थं, देवसाह्यात् तन्नवीभूतं, स्थानं यशसाम्.... मरुधरदेशे कापरडातीर्थमस्ति, इह भिल्लसमूहो वसति, बहुशोऽपक्रियाः विदधाति, जिनचैत्ये हहा ! ...... भैरवपुरतः प्राणिबलिं स हि धरति, मदिरामपि बहु ढौकयति, तीर्थं च सदाऽऽशातयति, न हि त्राता कोऽपि.....
सूरिवरा ननु तीर्थमिदं रक्षन्ति, भैरवमूर्ति विसृजन्ति, बहुकष्टैन हि त्रस्यन्ति, दृढसत्त्वगृहम्..... जावालनगरे हिंसाचारं रुद्ध्वा, अम्बिकालयमथ रक्षित्वा, नृपसाह्यं चैव गृहीत्वा, रचितं जिनसद्म..... राणकपुर-स्तम्भतीर्थ-मातरतीर्थं, वामज-तालध्वजतीर्थं, मधुमती-वलभीपुरतीर्थं, गुरुभिरुद्धृतम्..... तारङ्गा-गिरनार-शत्रुञ्जयेषु, सम्मेतशिखरमुख्येषु अन्येष्वपि जिनतीर्थेषु, भयमासीत् प्राक्.... आक्रमका बहवः सदाऽप्यायान्ति, इतरेऽपि मुधा पीडयन्ति, गुरवो निजबुद्ध्या तथाऽपि, रक्षन्ति मुदा..... एवं साधारतया गुरुराजैः, प्रत्यूहतमोदिनराजैः, तीर्थावनमिह कृत्वा यः, प्राप्तं यशोधाम..... शासन-तीर्थसुरागतो पतिशुद्धा बोधि-शीलगुणाद्यैर्वृद्धा, भवभय-संयमरुचिऋद्धा सम्पद् गुरूणाम् ....
३४ शासनसम्राड्-विशेषः
Jain Educatioriternational
For Private & Personal Use Only
www.jainelibrary.org