SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पञ्चमी दीपकपूजा युगप्रधाना बहवः सञ्जाता वीरशासने । वर्याः शासनधुर्याश्च शासनोगासने रताः ॥१॥ सर्वेषां सूरीणां तेषां भासो यद्दर्शनाद् भवेत् । नेमिसूरि: स जयतु युगप्रधानसन्निभः ॥२॥ हेमचन्द्र-हीरसूर्योः हेम-हीरयुगौ यथा । वृत्तो नेमियुगो नेमि-सूरिपस्य वरस्तथा ॥३॥ अयं निजः परो वेति-हित्वा सङ्घहितेच्छया । गुरुभिर्व्ययितं सर्वं, क्षणशो निजजीवनम् ॥४॥ एतस्मात् कारणात् प्राप्ते गुरुणा बिरुदे वरे । जिनशासनसम्राट् च तपागच्छपतिस्तथा ॥५॥ समुज्ज्वलति दीपो हि जैनशासनमन्दिरे । नेमिसूरीशसदृशस्तेनाऽस्तु दीपपूजनम् ॥६॥ शासनोद्योतनं श्रेष्ठं गुरुणा यत् प्रवर्तितम् । निर्मलं दीपज्योतिधूत्वा तद् दर्शयाम्यहम् ॥७॥ गीतिः (रागः तेजे तरणीथी वडो रे....) शासनभासनदीपका रे परमप्रभावकराः जिनशासनशुचिसेवने रे त्रिकरणयोगपरा रे गुरवो सिंहसमानाः सत्त्वतो रे व्याप्ता दृढसम्यक्त्वतो रे संविग्नाः प्रवराः ...१... मनसा वाचा कर्मणा रे ब्रह्मव्रतनिष्ठाः बाल्यादेवाऽऽजीवनं रे शुद्धचरितप्रष्ठाः रे गुरवो... एतच्छीलप्रभावतो रे बिम्बप्रतिष्ठा यत्र क्रियते गुरुभि-र्जायते रे मङ्गलमाला तत्र रे गुरवो... गुरुगुणसङ्कीर्तनम् । ३५ T Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy