SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥७॥ वन्देऽहं.... ॥८॥ वन्देऽहं.... गुरुसान्निध्यं यत्र भवेन्ननु तत्र न हिंसाचरणं रे गुरूपदेशाज्जीवदयार्थं भवति च धनसङ्ग्रहणं रे नेत्र-सिद्धि-निधि-गगनाब्दे(१९८२) किल गूर्जरदेशे जाता रे अतिवृष्टिस्तत्कारणतश्च घोराऽऽपत् सजाता रे । अनुकम्पाजलनिधिगुरुराजो जनतार्थं धनचयनं रे भोजनगृहमपि धर्मिजनार्थं कारितवन्तः श्रयणं रे दयानुकम्पाकार्याण्येवमगण्यानि विहितानि रे कुणाशीलप्रमगुरुराजैः कथमहमिह गायानि ? रे । ॥९॥ वन्देऽहं.... ॥१०॥ वन्देऽहं... ३२ / शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy