________________
॥७॥ वन्देऽहं....
॥८॥ वन्देऽहं....
गुरुसान्निध्यं यत्र भवेन्ननु तत्र न हिंसाचरणं रे गुरूपदेशाज्जीवदयार्थं भवति च धनसङ्ग्रहणं रे नेत्र-सिद्धि-निधि-गगनाब्दे(१९८२) किल गूर्जरदेशे जाता रे अतिवृष्टिस्तत्कारणतश्च घोराऽऽपत् सजाता रे । अनुकम्पाजलनिधिगुरुराजो जनतार्थं धनचयनं रे भोजनगृहमपि धर्मिजनार्थं कारितवन्तः श्रयणं रे दयानुकम्पाकार्याण्येवमगण्यानि विहितानि रे कुणाशीलप्रमगुरुराजैः कथमहमिह गायानि ? रे ।
॥९॥ वन्देऽहं....
॥१०॥ वन्देऽहं...
३२ / शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org