________________
गीतिः श्रीहरिभद्रमुनीशैर्यशोविजयवाचकवरै रे हेमाचार्यैश्वाऽपि रचितग्रन्थानाम् पठनाध्यापनमुद्रणकर्माणि ननु गुरुरै रे ऐदम्प्राथम्येन कृतानि हिताय सताम् ॥१३॥ दीक्षा....
___काव्यम् एवं ज्ञानप्रवृद्ध्यर्थं सर्वात्मना प्रयलवान् । विदुषामाश्रयस्थानं जगत्यपि प्रसिद्धिमान् ॥१४॥
गीतिः कन्याशाला स्तम्भनपुरनगरे ननु स्थापिता रे धार्मिक-संस्कृतशालाः बहुशः स्थापितवान् ज्ञानाराधनशीलगुरुर्नु सकलहितवाञ्छिता रे तस्य ज्ञानेनाऽभूत् सोऽपि हि शंवान् ॥१५॥ दीक्षा....
३० शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org