SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ गीतिः (रागः हालो हालो हालो हालो मारा नन्दने रे....) दीक्षामङ्गीकृतवन्तं प्रणमन्तु सज्जना रे.... फलितः पुण्यसमूहो नेमचन्द्रविहितो ध्रुवं रे जातो बाल्ये वयसि दृढतरविरागभाक् हित्वा शिक्षण-वाणिज-कुटुम्बकानि सगौरवं रे धार्मिक-संस्कृतशिक्षार्थं कृतबुद्धिाक्..... दीक्षा० ॥१॥ काव्यम् भावनगरपुर्यां हि पित्रोरनुज्ञया गतः । वृद्धिचन्द्रगुरोः पार्श्वे ज्ञानार्जनसुहेतुतः ॥२॥ __ गीतिः सुगुरुर्वृद्धिचन्द्र इह संविग्नो ननु संयमी रे सुविहितमार्गदेशको हितकारी शमिराट् तत्पदसेवनतश्च ज्ञानाभ्यासपुरोगमी रे एवं वैराग्येऽपि प्रष्ठोऽभूद् विभ्राट.... दीक्षा० ॥३॥ काव्यम् दुःखपूर्णोऽस्ति संसारस्तस्याऽसार: प्रभासते । प्रव्रज्यां च विना तस्य कालोऽपि विषमायते ॥४॥ गीतिः दीक्षाग्रहणार्थं न हि पित्रोरनुमतिराप्यते रे गुरवोऽनुमतिमृते न हि दत्ते तां साक्षात् तेन च निश्चयमथ कृत्वा गृहवासस्त्यज्यते रे वैराग्यं हि विजयते प्राकृतपुण्यवशात् ॥५॥ दीक्षा.... काव्यम् गृहं त्यक्त्वा मुनेर्वेषं धृत्वा स्वयं समागतम् । संवीक्ष्य गुरुणा दत्ता दीक्षा तस्मै विरागिणे ॥६॥ २८ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy