________________
॥११॥ स्तौमि....
॥१२॥ स्तौमि....
जिनशासनसम्राड् गच्छेशः सूरिचक्रचक्री च । गीतार्थोऽथ जगद्गुरुराजः शुद्धब्रह्मवती च तस्य गुणानां गानं कर्तुं, ननु मे नाऽऽस्ते शक्तिः । तदपि प्रसभं तद्विषये मां नुदति हृदिस्था भक्तिः । विवेकहीनो गुणरहितोऽहं दुर्बोधोऽजश्चाऽथ । त्वद्गुणगानात् स्यां हि सुवृत्त इत्याशासे नाथ ! निर्मलजलकलशं परिगृह्य पूजेद् यो गुरुवर्यम् ।। प्राप्स्यति सोऽथ सकलकल्याणं शुद्धशील इह वर्यम्
॥१३॥ स्तौमि....
॥१४॥ स्तौमि....
द्वितीया चन्दनपूजा
दहत्यात्मगुणान् सर्वान् भवदावानलो द्रुतम् । शमयत्यचिरात् तं च जैनदीक्षा समादृता ॥१॥
दीनतायाः समस्तायाः क्षयः स्यात् सत्वरं यया । गुणालीनां सुजननी दीक्षा साऽऽराध्यतां बुधैः ॥२॥
मुमुक्षा यदि चित्ते स्यात् सद्गुरोः स्याच्च सन्निधिः । वैराग्यं चापि शुद्धं चेत् दीक्षाऽमोघा भवेद् ध्रुवम् ॥३॥
वर्ण्यते पत्र सद्दीक्षा नेमिसूरीशसदगुरोः । संयमाराधनं शुद्धं स्फारं ज्ञानार्जनं तथा ॥४॥
सेवनात् पूजनाद् ध्यानात् सद्गुरोः पादपद्मयोः । शाम्यन्ति पापसन्तापाश्चान्दनं तेन पूजनम् ॥५॥
गुरुगुणसङ्कीर्तनम् | २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org