SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ॥११॥ स्तौमि.... ॥१२॥ स्तौमि.... जिनशासनसम्राड् गच्छेशः सूरिचक्रचक्री च । गीतार्थोऽथ जगद्गुरुराजः शुद्धब्रह्मवती च तस्य गुणानां गानं कर्तुं, ननु मे नाऽऽस्ते शक्तिः । तदपि प्रसभं तद्विषये मां नुदति हृदिस्था भक्तिः । विवेकहीनो गुणरहितोऽहं दुर्बोधोऽजश्चाऽथ । त्वद्गुणगानात् स्यां हि सुवृत्त इत्याशासे नाथ ! निर्मलजलकलशं परिगृह्य पूजेद् यो गुरुवर्यम् ।। प्राप्स्यति सोऽथ सकलकल्याणं शुद्धशील इह वर्यम् ॥१३॥ स्तौमि.... ॥१४॥ स्तौमि.... द्वितीया चन्दनपूजा दहत्यात्मगुणान् सर्वान् भवदावानलो द्रुतम् । शमयत्यचिरात् तं च जैनदीक्षा समादृता ॥१॥ दीनतायाः समस्तायाः क्षयः स्यात् सत्वरं यया । गुणालीनां सुजननी दीक्षा साऽऽराध्यतां बुधैः ॥२॥ मुमुक्षा यदि चित्ते स्यात् सद्गुरोः स्याच्च सन्निधिः । वैराग्यं चापि शुद्धं चेत् दीक्षाऽमोघा भवेद् ध्रुवम् ॥३॥ वर्ण्यते पत्र सद्दीक्षा नेमिसूरीशसदगुरोः । संयमाराधनं शुद्धं स्फारं ज्ञानार्जनं तथा ॥४॥ सेवनात् पूजनाद् ध्यानात् सद्गुरोः पादपद्मयोः । शाम्यन्ति पापसन्तापाश्चान्दनं तेन पूजनम् ॥५॥ गुरुगुणसङ्कीर्तनम् | २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy