________________
गुरुगुणसङ्कीर्तनम्
प्रथमा जलपूजा श्रीशड्डेश्वरपार्श्वेशं नमामि सुखदं सदा । यन्नामस्मृतिमात्रेणोपशाम्येद् विघ्नपावकः ॥१॥
नमस्यामि बुधाराध्यां पावनां श्रुतदेवताम् ।
यत्प्रसादेन मूोऽपि मुखरत्वमवाप्नुयात् ॥२॥ वात्सल्यवारिधिं सौम्यं गुरुं वन्दे त्रिधा मुदा । यत्कृपालेशमालिए जडः सत्स्फूर्तिमान् भवेत् ॥३॥
जैनशासनसाम्राज्ये विक्रमाद् विंशके शते ।
आविर्भूतो नवो राजा नेमिसूरिर्गणाधिपः ॥४॥ तपागच्छाधिपत्यं योऽधारयत् सङ्घनेतृताम् । भवभीरोर्गुरोस्तस्य पादपद्मे प्रणौम्यहम् ॥५॥
अप्रमेयान् गुणांस्तस्य गातुमिच्छामि भक्तितः ।
लब्धोऽद्याऽवसरो वो ह्यगण्यपुण्यराशितः ॥६॥ यथा भावजिनेन्द्रस्य नवाङ्गयां न हि पूजनम् । भावाचार्यस्य सुगुरोस्तथा नैवाऽङ्गपूजनम् ॥७॥
वस्त्रपात्रादिभिर्नूनं भावसद्गुरुपूजनम् ।
स्थापनागुरुपूजा तु प्रकारैरष्टभिः किल ॥८॥ जल-चन्दन-पुष्पैश्च धूप-दीपाक्षताशनैः । फलैश्चेत्यष्टधा पूजा रच्यते स्थापनागुरोः ॥९॥
एषा नैमित्तिकी पूजा विधेया नैव प्रत्यहम् ।
वास-धूप-प्रदीपैश्च गुरुमूर्तिं समर्चयेत् ॥१०॥ गुरुमूर्ती ततः कृत्वा सुगुरोः स्थापनं मुदा । अष्टधापूजनव्याजात् गुणलेशं स्तवीम्यहम् ॥११॥
गुरुगुणसङ्कीर्तनम् । २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org