________________
शासनसमाट्-स्तवनम्
मुनिरत्नकीर्तिविजयः
पूजय पूजय रे ! नेमिसूरिगुरुचरणम्, भविजन ! पूजय रे ! जिनशासनधुर्धरणम् ! दुःखदुरितहरनामस्मरणं भविजनहितकरशरणम् । शीलसुगन्धितपावनचरणं पापतापसंहरणम्....पूजय०
॥२॥
विहितकुसुमशरनिजकिरणं, निर्मलमन्तःकरणम् । यत्सान्निध्यं भवभयहरणं, दर्शनमपि शङ्करणम्... पूजय० वचनं यस्य हि संशयहरणं, हृदयं करुणाझरणम् ।
अनुपमधैर्ययुतान्तःकरणं, कूतगिरिदाहरणम्.... पूजय० विहितानेकसुतीर्थोद्धरणं, योगक्षेमकरणम् । शासनसेवैकव्रतधरण-मासादितबुधमरणम्...पूजय०
॥३॥
જી
स्मारितपूर्वपुरुषसच्चरणं, गुरुजनहृदयाभरणम् । प्राप्तचतुर्विधसङ्घादरणं, जिनशासनजयकरणम्....पूजय०
॥५॥
२० शासनसम्राड्-विशेषः
Jati ducation international
For Private & Personal Use Only
www.jainelibrary.org