________________
श्रीनेमिसूरिन् ! जयता मुनीन्द्र !
मुनिधर्मकीर्तिविजयः
क्षान्त्यादिनिःशेषगुणप्रधारिन् ! दोषादिनाशे बहुयलकारिन् ! । गच्छाधिप ! श्रीजिनशासनेऽहो ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! ॥१॥
રો
तपोगणे व्योम्नि शुभरे हि दिवाकर ! प्रोत्तमसूरिमुख्य ! । विभिन्नतीर्थोद्धरणैकनिष्ठ ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! गृहीतवाणीशुभमङ्गलाशी-विद्वज्जनश्रेणिषु मुख्यरुप ! । छिन्नान्यतीर्थेशमतप्रभुत्व ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
!॥३॥
श्रीहेमहीरादिगुरोर्हि तुल्य ! प्रभावक ! श्रीजिनशासनस्य । समस्तजीवाभयसम्प्रदायिन् ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
॥४॥
ब्रह्मवताचाररतेषु वर्य ! दान्तेषु चाऽऽराधनतत्परेषु । सक्लिष्टकर्मावलिनाशरक्त ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
॥५॥
समग्रसादिगणेऽशुभस्य प्रवर्तमानस्य विदूरकारिन् ! सुसौख्यसंस्थापक ! सद्गुणेश ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
॥६॥
मृगेन्द्रसाधारणसत्त्वधारिन् ! सद्भूतवीरप्रभुतत्त्वलापिन् ! विशुद्धचारित्रगुणानुरागिन् ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
॥७॥
अस्यां शताब्द्यां प्रणुतिर्मयैषा कृता मुदा सूरिपदस्य भक्त्या । स्पृहाऽस्ति सद्धर्मरतो भवेयं सदाऽऽशिषा सद्गुरुनेमिसूरे:
ટો
श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
Jain Education International
For Private & Personal Use Only
airaveena