SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिसूरिन् ! जयता मुनीन्द्र ! मुनिधर्मकीर्तिविजयः क्षान्त्यादिनिःशेषगुणप्रधारिन् ! दोषादिनाशे बहुयलकारिन् ! । गच्छाधिप ! श्रीजिनशासनेऽहो ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! ॥१॥ રો तपोगणे व्योम्नि शुभरे हि दिवाकर ! प्रोत्तमसूरिमुख्य ! । विभिन्नतीर्थोद्धरणैकनिष्ठ ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! गृहीतवाणीशुभमङ्गलाशी-विद्वज्जनश्रेणिषु मुख्यरुप ! । छिन्नान्यतीर्थेशमतप्रभुत्व ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! !॥३॥ श्रीहेमहीरादिगुरोर्हि तुल्य ! प्रभावक ! श्रीजिनशासनस्य । समस्तजीवाभयसम्प्रदायिन् ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! ॥४॥ ब्रह्मवताचाररतेषु वर्य ! दान्तेषु चाऽऽराधनतत्परेषु । सक्लिष्टकर्मावलिनाशरक्त ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! ॥५॥ समग्रसादिगणेऽशुभस्य प्रवर्तमानस्य विदूरकारिन् ! सुसौख्यसंस्थापक ! सद्गुणेश ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! ॥६॥ मृगेन्द्रसाधारणसत्त्वधारिन् ! सद्भूतवीरप्रभुतत्त्वलापिन् ! विशुद्धचारित्रगुणानुरागिन् ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! ॥७॥ अस्यां शताब्द्यां प्रणुतिर्मयैषा कृता मुदा सूरिपदस्य भक्त्या । स्पृहाऽस्ति सद्धर्मरतो भवेयं सदाऽऽशिषा सद्गुरुनेमिसूरे: ટો श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! Jain Education International For Private & Personal Use Only airaveena
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy