________________
श्रीविजयनेमिसूरीश्वरमहाराजानां परदर्शनात्मविचारखण्डनपुरस्सरस्वदर्शनात्मविचारमण्डनात्मक: स्वाध्यायः ।
-आचार्यश्रीविजयधुरन्धरसूरिः
॥१॥
॥२॥
॥३॥
॥४॥
(गीयते प्राभातिक-रागेण) जयति जिनशासने सूरिसम्राड् गुरु-र्नेमिसूरिः सकलतत्त्वसिन्धुः । श्रुतनिधिः सेवधिः सद्गुणानामयं, करुणरसजलधिसमसत्त्वबन्धुः आत्मनोऽभावसिद्ध्यै मुधा नास्तिक, यत्यते सर्वयन नित्यम् । युक्तियुक्तं यतस्तत्र प्रतिबन्धकं, भवति यद्वरचनरचनं नु सत्यम् चित्स्वरूपं क्षणस्थायिनं सौगतः, सर्वदा चेतनं वक्त्यगौणम् । किन्तु यद्वचनहतशेषशक्तिः सदो-मध्यमध्यासितो भजति मौनम् यत्प्रभाभूतिभिर्भीतभीतैश्चिद-द्वैतवादैररण्यं प्रयातम् । मायया संयुतं ब्रह्म तत्रापि तैः, स्वीकृतं 'घट्टकुट्यां प्रभातम् देहिनो व्यापकत्वं विदेहात्मनो, रहिततां संविदादेर्वदन्ति । कणभुजो गौतमा यत्समीपे परं, गोतमीभूय मूका भवन्ति ज्ञपयितुं चेतनं सकलकरणैरक-रिमिह कापिलाः संयतन्ते । येन संशिक्षिताः कर्तुमालोचना, मूर्ध्नि नित्यं त्रिदण्डं वहन्ते शाश्वतं नश्वरं जन्यमपि सम्भवे-दात्मतत्त्वं ह्यनेकान्तवादे । नाऽन्यथा बन्धमोक्षव्यवस्था भवेत्, स्थापितं येन विद्वद्विवादे दर्शनोदयकरो नन्दनो धीमतां, सर्वथा बाल्यतो ब्रह्मचारी । विश्वविज्ञानवित् पद्मपाद: प्रमो-दामृतापूर्ण-लावण्यधारी इत्थं मया श्रीविजयादिनेमिः, सूरि: स्तुतस्तर्कविचारगर्भम् । श्रीतीर्थरक्षोद्धरणादिकार्ये, धुरन्धरः स्तात्सुखदायको मे
કો
દો
॥७॥
usll
०
/
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org