________________
CB
दण्डकवृत्तेन गुरुस्तुतिः
विजयने मिसूरिशिष्यः पं. श्रीप्रतापविजयः
त्रिभुवनजनमानसाम्भोजलीलाविधौ हंसकल्पं समूलव्यपास्ताखिलद्वेषिवर्गं क्षमागारमानन्दपीयूषयूषोदधिं विश्वविख्यातकीर्तिं हताशेषदोषं प्रमादार्णवालोडनस्वर्णधात्रीभृदंह्रिद्वयं शान्तमुद्राङ्कितं रम्यकायं गतापायमौदार्यसौभाग्यसम्पत्तिगेहं कृपाम्भोनिधिं ज्ञानसिन्धुं प्रणम्राखिलच्छेक लोकोत्करं सद्गुणाम्भोनिधिं न्यङ्कृतानङ्गतुङ्गोद्धतैरावणात्यन्तशक्तिं तपस्या-निरुद्धाऽस्थिराक्षप्रबन्धं नयाम्भोनिधिम् ।
चरणकरणधारिणं छिन्नदुर्मोहजालं कषायोज्झितं वादिचूडामणिं निर्ममं पापवन्ध्यं सदाचारयुक्तं विकारव्यपेतं सुधर्मोत्तमक्ष्मारुहोल्लासनैकाम्बुवाहं स्थिरस्वान्तमाप्ताभिवन्द्यं मुनीन्द्रं हि सिद्धान्तपाथोधिपारङ्गमं शारदाम्भोधिजास्यं सदासेव्यपादं प्रबोधप्रदं प्रौढतेजस्विनं सत्प्रभावाकरं भव्यचेतश्चको रैणचिह्नायमानं निशानाथशान्तं गतप्राणिवैरं निरीहं वचोनीरनिर्धूतनिः शेषभव्योच्चलान्तर्मलम् ।
परमहिममन्दिरं शुद्धचारित्रयुक्तं कलानां गृहं सर्वसम्पत्करं विश्वबन्धुं निरङ्कं गताकं विमानं शुभध्यानयुक्तं विलीनाखिलारातिसन्दोहमन्यूनपुण्यं सदा देशनारञ्जितानेकलोकं कुकर्माद्रिनिर्भेददम्भोलिकल्पं पवित्राशयं विश्वजाड्यापहारं शुभैकास्पदं ब्रह्मचर्योत्तमालङ्कृतिभ्राजितं सर्वविद्याप्रवीणम् ।
Jain Education International
गतोपाधिवृन्दं जितान्तः सपत्नं सरोजाक्षयुग्मं महोधाम सन्तोषभाजं जगच्चिन्तितार्थाऽनिमेषद्रुमम् । रसपशुपतिनेत्रसंख्यामितेद्धैर्गुणैर्भूषिताङ्गं विपत्यौघविध्वंसकं पञ्चधाचारसम्पालकं शुद्धशीलं मृषावादशून्यं कुवाद्युत्कटेभोत्करध्वंसने पञ्चवक्त्रं सतां कारितश्रीजिनेन्द्रोक्त सद्धर्मपीयूषपानं हतानेक सन्देहजालं शुभप्राणिनां षण्मताभिज्ञमंहोहरं धैर्यगाम्भीर्ययुक्तं कृतिप्राञ्चितं सर्ववाचंयमेशं प्रतापान्वितं दीप्तिमन्तं पयोनाथगम्भीरवाचं मुदा नौमि निर्ग्रन्थचूडामणिं नेमिसूरीश्वरम् सर्वदा ॥१॥ दण्डकवृत्तेन गुरुस्तुति:
१७
For Private & Personal Use Only
www.jalnemon.org