________________
गुप्तक्रियापदमाचार्याष्टकम् ।।
श्रीविजयनेमिसूरिशिष्यः प्रवर्तकश्रीयशोविजयः
गुप्तेन्द्रियं सकलशास्त्रमहाब्धिमन्थबुद्धिप्रभावसमवाप्तपवित्रबोधम् । गुप्तक्रियापदमयेन च मुक्तकेन, श्लोकाष्टकेन महयामि सुमेन नेमिम् ॥१॥ श्रीवीरनाथवरवाक्यरसानुसारिन् !, मिथ्याप्रपञ्चरचनारहितप्रचार ! । दुर्बोधलोकवरबोधकरप्रताप ! चारित्रपात्र ! सततं शरणं चते त्वाम् ॥२॥ श्रीदेहकान्तिकलनाविधुरेव साक्षाद्, द्राक्षाभवाक्यरसकप्रथितप्रभाव ! । श्रीमन्नयावलिविदाप्रतिमाकूते ! त्वम्, भद्रङ्कर ! प्रतिदिनं शमशान्तवृत्ते ! ॥३॥ यत्पादपङ्कजमथो विबुधाश्रयस्स्यात्, पापौघशान्तिकरणं हरणं मदस्य। पुण्यप्रभावपरिबोधितभिल्लवृन्द, तन्नेमिसूरिवरमाप्तवरं प्रणव्यम् कस्येह दुःखभरनाशकरा यदीयवाणी न च श्रुतिसुखा विबुधाग्रगानाम् । सौख्यालयं विबुधजातविवन्दितं तं, श्रेयोनिधिं समयवेदकमाप्तसूरिम् यद्ध्यानभाजस्सततं मनुष्या, यस्योपदेशाच्छिवराजमार्गम् । प्रापन्ति सौख्यालयमाप्तदीप्तं, सूरिं तु तं सौख्य महेनम्
દો
गुप्तक्रियापदमाचार्याष्टकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org