SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १४ पयोदनादतर्जिकम्बुकण्ठपेशलध्वनिचमत्कृताखिलाङ्गराजिराजिगीतगौरवम् । निजौजसा हि सज्जनार्दनावलेपलोपिनं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥४॥ Jain Education International सुदर्शनप्रधानपुरुषोत्तमैकबान्धवं, प्रकल्प्य कल्पनाकृतं सुखं नु भोगराजिजम् । निधानमादधानमात्मशर्मणां यथास्थितं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥५॥ क्षमाधरं वरं सुवृद्धिमाढ्यतां गतं गतं, ततो दधानमात्मसार्वभौमसम्पदां पदम् । क्षमाभृदुत्तमाङ्गचुम्बिताङ्घ्रिपद्मरेणुकं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥६॥ विभाव्य नामगौ नमो च वर्गप्रान्तगावपि, युतौ गुणेन च श्रिया च चक्रिमादिभागगौ । ततोऽमरद्रुकामधेनुकामरलतोऽधिकं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥७॥ पदत्रयप्रचारगाञ्च गां मुखाङ्गणं गतां, तथाऽप्यशेषदेशकाललीनभावगामिनीम् । सुधाप्रवाहवाहिनीं वहानमिज्यताभृतं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥८॥ (शार्दूलविक्रीडितवृत्तम्) देवश्लेषगुरुङ्गमष्टकमिदं गीतं शमालिप्रदं, दक्षाऽभ्यर्थनया प्रणुन्नमनसा भक्त्येकलीनात्मना लावण्येन प्रवर्त्तकेन रचितं पञ्चादिमैश्चामरैः, श्रोतॄणां पठतां नृणां च शिवदं स्तात् पुष्पदन्तावधि ॥९॥ शासनसम्राड्-विशेष: For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy