________________
।। श्रीगुरुदेवस्तवनम् ।।
श्रीविजयनेमिसूरिशिष्यः आचार्यश्रीविजयपद्मसूरिः
(शार्दूलविक्रीडितवृत्तम् ) अर्हद्भास्करकेवलीन्दुविरहेऽस्मिन्भारते विश्वसत्, तत्त्वाविष्कृतितत्परः प्रविशदाकूतप्रकाशान्वितः । उद्दधे भविकान् भवान्धुपतितान्सद्देशनारज्जुतो, यस्तं मद्गुरुनेमिसूरिममदं वंदे मुदाऽहर्निशम् प्राप्यन्तेऽनुपमोत्सवाः प्रतिदिनं भव्यैर्यदाख्यास्मृतेः, सच्चारित्रपवित्रदेहमसुभृद्भद्रडूरं सर्वदा । कर्मस्तम्बलवित्रसाम्यनिलयं प्रस्थानसंसाधकं, तं श्रीमद्गुरुनेमिसूरिमनिशं ध्यायामि सद्भावतः
॥१॥
॥२॥
योगक्षेमकरं सदैव विधिना नव्यार्थलब्धार्थयोः, प्राप्तित्राणविधौ क्रमेण भुवने दीपं प्रदीपाननम् । पञ्चाचारप्रपालनैकनिपुणं श्रीमत्तपागच्छप, निस्तन्द्रं प्रगुरुं नमामि सततं श्रीनेमिसूरीश्वरम्
॥३॥
सत्त्वे यस्य निरस्तवीर्यप्रसास्तीर्थान्वयास्तस्करास्तत्सत्यं खलु भास्करे समुदिते चन्द्रादितेजः कियत् । सौभाग्यादिगुणावलिं गणयितुं शक्तो न वाचस्पतिस्तं चिंतामणिजित्वरं प्रणिदधे श्रीनेमिसूरीश्वरम् ॥४॥
॥ श्रीगुरुदेवस्तवनम् ॥
Jain Education International
For Private & Personal Use Only