SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १० स्तम्भतीर्थे महातीर्थे, त्रम्बावत्यपराभिधे । श्रीपार्श्वशप्रसादेन, भूरिसौभाग्यपूरणे नवर्ष्यङ्कनिशानाथै- र्मिते (१९७९) संवत्सरे शुभे । मृगशीर्षे सिते पक्षे, सम्प्राप्ते दशमीदिने राजनगरमुख्येभ्यः, पुरेभ्यो भक्तिशालिषु । श्रेष्ठिवर्गेष्वनेकेषु, मीलितेषु समुत्सवम् साधुसाध्व्यादिसङ्घाते, प्राप्ते सङ्घे चतुर्विधे । महामहोत्सवे जाते - अनेकद्रव्यव्ययेन वै Jain Education International शासनसम्राड् ॥९७॥ en महानिशीथमुख्येषु, सूत्रेषूक्त विधानतः । योगोपधानमालायाः, परिधापनवासरे मालायाश्च महामन्त्रं, विदधतो महौजसः । पूर्वयुगप्रधानानां स्मृतिं कारयतो विभोः नेमिसूरेः क्रमाम्भोज-शुद्धभक्त्यनुभावतः । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा विहितं स्तवनं शुद्ध-स्वात्मकल्याणहेतवे । आमेरु बोधिलाभार्थं, पठन्तु भव्यदेहिनः सद्गुरोः स्तवनं कृत्वा, नेमिसूरेर्विभोर्मया । समर्जितं सुपुण्यं यत्, तेन लोकोऽस्तु बोधिभाक् ॥ १०५ ॥ - विशेष: meen ૫૦૦ની For Private & Personal Use Only ॥१०१॥ સો ગોગો श्रीतीर्थङ्करमहावीरप्रभुशासनोद्धरणधुरीणशुद्धसम्यक्त्वविभूषित सकलजगदुद्धर्तुकामितादिपरमगुणसमूहसमन्वित शत्रुञ्जयरैवतादिमहातीर्थसंरक्षणसमुद्धरणप्रवण श्रीभगवत्यादिसकलयोगोद्वहनसूरिमन्त्रसमाराधनपूर्वकप्राप्तसूरिपद संविग्नशाखीयतपोगच्छाचार्यभट्टारक ॥१०४॥ श्रीमद्विजयनेमिसूरिभगवच्चरणेन्दीवरमिलिन्दायमान सिद्धान्तवाचस्पतिन्यायविशारदानुयोगाचार्य महोपाध्यायोदयविजयगणिशिष्य-मुनिनन्दनविजयविरचितं 'सूरिस्तवशतकं ' सम्पूर्णम् ॥ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy