________________
भवादृशेषु नाथेषु, यतः प्राप्तेषु मादृशाम् । मज्जतां भवपाथोधौ, क्रियाज्ञानप्रमादिनाम् अनन्तानन्दपूर्णस्य, मोक्षस्य कारणं परम् । जैनेन्द्रशासने सम्यक्-श्रद्धानं जायते भृशम् ૮૪ ततः प्रपञ्चं विज्ञाय, संसारस्य सुदुस्तरम् । महामोहस्य विस्तारं, सर्वव्यसनकारणम् ज्ञाततत्त्वा नरा भूत्वा, श्रद्धाक्षालितचेतसः । जिनाज्ञां पालयित्वा च, पारम्पर्येण मोक्षगाः ॥८६॥ सेवा तिष्ठतु ते नाथ !, दर्शनं पुण्यकारणम् । केषां सम्पत्तये न स्या-दीक्षणं चाषपक्षिणः ॥७॥ सद्भक्त्या भजताजनं, यूयं भव्याः कृतादराः । आचार्य नेमिसूरीशं, यदि भाग्यभरालसाः ૮૮ ज्ञानप्रकाशसूर्याया-ऽज्ञानध्वान्तविनाशिने । करुणानां निधानाय, नमः श्रीनेमिसूरये ૮૬ો विबुधैः कृतसेवाय, महामेरुपमाय च । माध्यस्थ्यशालिने तस्मै, नमः श्रीनेमिसूरये ॥०॥ निर्मलीमसचित्ताय, रागसन्तापहारिणे । विश्वोपकारदक्षाय, नमः श्रीनेमिसूरये शौचसन्तोषपूर्णाय, भुवनाह्लादकारिणे । गाम्भीर्येण समुद्राय, नमः श्रीनेमिसूरये રોકરો त्रैलोक्यवन्दनीयाय, भोगतृष्णाविघातिने । महानन्दनिवासाय, नमः श्रीनेमिसूरये
રૂા कल्पद्रुमाय काम्याथै, स्तुत्याय तत्त्ववेदिभिः । रम्याय शुद्धयोगेन, विख्याताय सदा भुवि
જો जन्मव्यसननाशाय, यमिभिः सेविताञ्जये । स्यत्सुधातुलवाचाय, शिवाय शिवदायिने वर्याराधनमाप्ताय, मानां मुकुटाय च । स्तुत्यपादाब्जयुग्माय, नमः श्रीनेमिसूरये s૬ો
रामसूरय
॥ श्रीसूरिस्तवशतकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org