________________
मेदपाटनरेशोऽपि, यत्त्वां स्तवीत्यहर्निशम् । तत् त्वत्पुण्यस्य साम्राज्यं, के न जानन्ति सद्धियः ॥६॥ सहस्रांशुरिव स्वाभां, चन्द्रमाश्चन्द्रिका इव । क्षणमप्यात्मनस्त्वं नु, न मुञ्चस्यप्रमत्तताम् ॥७॥ त एव कृतिनो लोके, त एवाऽभ्युदयान्विताः । त एव भवकान्तारो-लङ्घने सन्ति पण्डिताः ॥१॥ तव पञ्चविधाचार-व्यवहारव्रतशालिनः । नाथ ! ये पादपद्मस्य, सेवनां कुर्वतेतराम् ॥७२॥ समस्तमुत्तमं नाथ !, वर्तते तव सुन्दरम् । सद्बुद्धिलेशहीनोऽहं, तत्र किं वर्णनक्षमः રોગ્રી तथाऽपि भक्तिरागेण, पूज्ययोस्तव पादयोः । प्रेरितेन स्तुतं किञ्चिद्, भिक्षुणा बालबुद्धिना। હજી धन्यः सौराष्ट्रदेशः स, धन्या मधुपुरी पुरी । या त्वया जन्मना नाथ, बन्धुरा पावनीकृता ॥५॥ लक्ष्मीचन्द्रः पिता धन्यः, धर्मकार्येषु कोविदः । येन त्वं बाल्यतो धर्म-संस्कारैः संस्कृतोऽन्वहम् ॥६॥ धन्या माता च दीपाली, सुशीला रनकुक्षिणी । या हि सौभाग्यसाम्राज्य-निधिं पुत्रमजीजनत् ॥७७॥ धन्यस्त्वं नाथ ! नाथानां, तत्कुलाम्बुनिधौ विधुः । यस्त्वं विज्ञाततत्त्वोऽभूः, प्राप्य सर्वज्ञशासनम् ॥७८॥ अधन्योऽप्यधुना धन्यो, जातोऽहं त्वां स्तुवन् प्रभो । धन्या एव हि नाथ ! त्वां, स्तुवन्ति विमलाशयाः॥७९॥ आजन्माऽन्यो न नाथो मे, श्रीमन्तं त्वां विना यतः । अहं सद्दर्शनज्ञान-चारित्रस्थैर्यमापितः ॥०॥ चिन्तारनं न वाञ्छामि, नैव च चक्रवर्तिताम् । नैव राज्यं न चेन्द्रत्वं, नैवाऽन्यच्चाऽस्त्यतिप्रियम् ॥१॥ कित्त्वेका नाथ ! ते पादा-म्भोजयोः सेवनाउनघा । सदाऽस्त्वित्यभिलाषो मे, वर्धते सुतरां सदा ॥२॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org