________________
मरुदेशे महाराज !, त्वयाऽनेके जनवजाः । धर्म स्थिरत्वमानीता, मूर्तिमन्तव्यतान्विते । ૨૬ો अन्येष्वपि च देशेषु, विहारक्रमतः खलु । बोधिता बोधदानेन, त्वया मांसाशिनोऽप्यति છો विदुषोऽपि प्रभूतांस्त्वं, धर्मकर्मपराङ्मुखान् । योग्यसदुपदेशेन, धर्मकर्मस्वयोजयः
૧૮ના एवं सत्यस्वरूपं ते, न जानन्त्यल्पबुद्धयः । मातङ्गा इव शार्दूल-विक्रमं लेशमात्रकम् । जिनेशाज्ञाबहिर्भूता, सर्वसङ्घबहिष्कृताः । चाण्डाला इवाऽस्पृश्या, ये केचिन् मार्गदूषकाः ॥६०॥ ते तु त्वन्नाममात्रस्य, श्रुत्यैव ज्वरपीडिताः । किं श्रुत्वा गर्जनां सैंहीं, शृगालाः स्वास्थ्यमासते ? ॥६१॥ अदृष्टव्यानना ये च, देवद्रव्यादिनाशकाः । ते सर्वे त्वत्प्रतापेन, ग्लायन्ति पेचका इव ॥२॥ जिनेशाज्ञां समुलङ्कच, योगोद्वहनमन्तरा । . सन्ति ये पण्डितम्मन्याः, सूरित्वाडम्बरान्विताः ॥३॥ ते वराकास्त्वधोवीर्या, धैर्यसत्त्वविवर्जिताः । निस्तेजांसि निजास्यानि, त्वदग्रेऽधः प्रकुर्वते ॥४॥ तथाऽप्यत्र किमाश्चर्यं, लोकसिद्धमिदं हि यत् । प्रदीप्ते भुवि मार्तण्डे, खद्योता हततेजसः ॥६५॥ त्रिकालाबाधितामाज्ञां, सर्वज्ञस्य जिनेशितुः । सम्यक् प्रपालयन्नाथ, त्वमेवाऽस्यधुना भुवि ॥६५॥ ये श्रेष्ठिकुलसजाता, द्रव्यकोटीविभूषिताः । तेऽपि त्वां नाथ ! नाथेति, ब्रुवाणाः पर्युपासते ॥६६॥ देशाधीश्वरमान्या ये, देशसाम्राज्यशालिनः ।। तेऽपि त्वन्मीलनानन्दं, वाञ्छन्ति त्वरयाऽन्वहम् ॥७॥ कलाकलापविज्ञा ये, सर्वशास्त्रविशारदाः । ते सर्वेऽप्यात्मभक्त्या ते, किङ्करत्वमुपागताः ॥८॥
॥ श्रीसूरिस्तवशतकम् ॥
७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org