________________
૪૬ો
पशूनां मनुजानां च, बहूनामभयार्पणम् । कारयामासिषे यत् त्वं, तज्ज्ञातं कस्य नो भवेत् ॥४३॥ ज्ञानार्थिनां तदर्थाय, ज्ञानशाला व्यधापयः । धर्मक्रियापराणां च, श्रावकाणां कृते पुनः ૪૩ उपदेशामृताच्चैत्य-पौषधालयकान्यपि । बहूनि श्रेष्ठिसंघेभ्यो-नाथत्वं निरमीमपः
॥४४॥ शत्रुञ्जयमहातीर्थ-संरक्षणतत्परः । चैत्योद्धाराण्यनेकानि, चारुणि त्वं व्यधापयः ॥४५॥ मरुदेशे च ग्रामे तु, कर्पटहेटकाभिधे । स्वयम्भूपार्श्वप्रासादे, दर्शनाद्धर्षकारिणि समस्ताशातना घोरा, दूरीकृत्य प्रयत्नतः । महासङ्कटकालेऽपि, जीवितमप्युपेक्ष्य च ॥४७॥ स्वयम्भूपार्श्वनाथस्य, शान्तिनाथस्य च प्रभोः । अन्येषामपि तीर्थेशां, बिम्बानां जन्मनाशिनाम् ॥४८॥ समागते शुभे घने, महोत्सवविभूषिते । प्रतिष्ठाप्य महामत्र-स्तदुद्धारस्त्वया कृतः ॥४९॥ मेदपाटे महादेशे, ये ना निर्मलाशयाः । शौर्यवन्तोऽतिभद्राश्च, राजशासनतत्पराः
॥५०॥ परन्तु भद्रकत्वात् ते, कुगुरुपाशपाशिताः । सद्गुरोश्च वियोगेन, धर्मयोगवियोजिताः ॥५१॥ तेषां सर्वाङ्गिनां नाथ !, धर्मबोधनहेतवे । अनेकविद्वत्साधूनां, मण्डलालङ्कृतः प्रभुः ॥५२॥ पवित्रीकृत्य पादाभ्यां, मेदपाटस्य मेदिनीम् । केवलधर्मबुद्ध्यैव, गहनां विकटामपि हितया प्रियया चैवा-ऽम्भोदगम्भीरया गिरा । शुद्धधर्मावभासिन्या, व्यस्तदोषसमाजया ॥५४॥ तान् सर्वानपि सद्धर्म, वीतरागप्रकाशिते । अस्थापयस्त्वमानन्द-श्रद्धानिर्मलमानसान्
शासनसम्राड्-विशेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org