________________
मैत्र्यादिभिश्चतुर्भेदं, यच्चाऽऽज्ञादिचतुर्विधम् । ध्यानं तत्सर्वदा नाथा-ऽवस्थितं चेतसि तव ॥२८॥ अष्टाङ्गयोगकौशल्य-मष्टसिद्धिप्रवीणता । अष्टाङ्गयोगदृष्टेश्च, नैपुण्यं ते महामृतम्
રો एकादशाङ्गविज्ञत्वं, द्वादशोपाङ्गवेदनम् । छेदसूत्रेषु दक्षत्वं, कस्य दृष्टं त्वया विना તરૂણી पूर्वाचार्यक्रमायात-शुद्धाचारनिषेवकः । सामाचारीसमायुक्तः, समाधिस्थानसंस्थितः રી द्वादशभावनोद्युक्तः, सक्लेशदशकोज्झितः । अकल्प्यषट्कनिर्मुक्तो, रतः संवेगसागरे રૂરી बाह्याभ्यन्तरग्रन्थ-त्यागी निर्ग्रन्थपुङ्गवः । प्रभावश्च निस्तन्द्रः, षट्सु कायेषु यतवान् ॥३३॥ प्रज्ञप्त्यादिमहायोगो-द्वहनं प्रविधाय वै । समाराध्य महामन्त्रं, सूरिमत्रमनुत्तरम्
રજો सुधर्मस्वामिनः पट्ट-पारम्पर्यसमागतम् । प्राप्तवांस्त्वं पदं सूरेः, सार्वसंघशिरोमणिः શોરૂકો तथाभूः सर्वविद्वद्भिः, सेवितस्य सदा मुदा । निर्ग्रन्थप्रथमाख्यस्य, तपोगच्छस्य नायकः ॥३६॥ न्यायशास्त्रेषु सम्पूर्णाः, केचित् सिद्धान्तसागराः । केचिद् व्याकरणाभिज्ञाः, केचित् शास्त्रार्थकोविदाः॥३७॥ केचिद् ग्लानादिसाधूनां, वैयावृत्त्यादितत्पराः । योगोद्वाहिनः शुद्धा-चारशीलसमन्विताः ॥८॥ जिनाज्ञां पालयन्तश्च, त्वदाज्ञानिरताः खलु । तवैवं शिष्यसङ्घाताः, प्रसिद्धा एव भूतले ॥३९॥ भगवन् करुणासिन्धो !, शुभलेश्य ! सुयोगभूत् ! ।। विगतस्पृह ! ते नाथ !, कथं पुण्यं प्रवर्णये ॥४०॥ दुर्भिक्षसमये नाथ !, भूरिधर्मोपदेशतः । अनेकद्रव्यलक्षाणां, श्रीमतां त्याजनेन वै ॥४२॥
॥ श्रीसूरिस्तवशतकम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org