SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ४ ज्ञानध्यानतपोदग्धां-हसामेव भवान्तरे । उदेति भव्यलोकानां, भक्तिस्त्वय्यत्र योगिनि हीनसत्त्वसमाक्रान्ताः, पापकर्मोदयाश्च ये । त एव पादसेवां ते, न जानन्ति प्रमादिनः गाम्भीर्येण महाम्भोधिं, सहस्रांशुं च तेजसा । धैर्येण मन्दरशृङ्गं त्वं जयस्यतिविक्रमः ये सर्वेऽपि तपोब्रह्म-सत्यसत्त्वादयो गुणाः । त्वय्येव ते वसन्त्युच्चै-र्विमुच्य विष्टपत्रयम् इदं च नाऽद्भुतं नाथ !, विश्वकल्याणकारक ! । समुद्रमेव गच्छन्ति, मणयः सरितो न हि महाघोरभवाटव्या-मटतां भव्यदेहिनाम् । त्वमेवाऽतिप्रयत्लेन, शुद्धमार्गोपदेशकः त्वं चाऽविरतिजम्बाल - जालसंक्षालनक्षमः । बहूनां भव्यसत्त्वानां, संसारोद्वेगशालिनाम् पापपुञ्जोत्पादितश्च, तावत् तापोऽत्र देहिनाम् । यावत् तेषां न नाथ ! त्वं, सदानन्दो हृदि स्थितः प्रहताशेषसंसार - विस्तारो मुनिशेखर ! । घोरसंसारकान्तार - सार्थवाहस्त्वमेव च नाथ ! त्वां चोररीकृत्य, शङ्कारहितचेतसः । लभन्ते भूरि कल्याणं, निर्विकारत्वमागताः त्वं हि दीक्षां समादाय, निर्मलीकृतमानसः । सन्तोषसेवितो धन्यो, जातो धन्यावतंसकः सर्वशास्त्रेषु नैपुण्य-मादधत् त्वं महोदयः । गुरूणां पूज्यपादानां, भक्तिप्रवणतान्वितः त्वमेव चाऽधुना नाथ !, संसारे सुखकामिभिः । आदेयोऽसि प्रयत्नेना-डशेषसम्पद्विधायकः Jain Education International निपतन्तो महाघोरे, सत्त्वा नरककूपके । अहिंसाहस्तदानेन त्वया नाथ ! समुद्धृताः शासनसम्राड्- विशेष: For Private & Personal Use Only સો ॥१५॥ સો ॥१७॥ ॥१७॥ ॥१९॥ ારો રો રો ોરકો ॥२५॥ શારદા ॥२७॥ રા www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy