________________
રૂ
श्रुत्वा सुन्दरदासेन राजानं कथितं पुनः । मुखदर्शनाय शुद्धेऽप्यस्थिरे सर्वतोमुख्ने अस्पष्टं स्वं मुखं दृष्ट्वा जजल्प टोकपार्थिवः । पर्यसोऽस्थिरतातो न यथावन्मुखमीक्ष्यते अथ सुन्दरदासस्तत् स्थिरीकृत्वाऽवदद् दकम् । राजन् ! प्रेक्षस्व शुद्धे के स्थिरे ते वदनाकृतिम् यथावत् स्वास्यमालोक्य भुवने भूर्भूदभ्यधाद् । ईक्षे स्पष्टतयेदानीम् मदीयं सुन्दराननम् गुरो ! ज्ञातं मया नेदं भवान् किं कृतवानिदम् । उपायस्तव प्रश्नस्य सप्रयोगः प्रदर्शितः सकूदप्सु सरक्षेषु लपनं त्वं न दृष्टवान् । यतो हि जीवनीयस्य जानासि मलिनत्वतः तद्वद्विषय-वासना-कषायैर्हि कलङ्किते । मानसे नो भवेत् साक्षात्कारः किल प्रभोरिति यथा चाऽस्थिरतोयेऽपि त्वया तुण्डं न प्रेक्षितम् । तथैवाऽस्थिरचित्ते स्याद् दर्शनं न प्रभोरिति शुद्धं चाऽथ स्थिरं चेति चेतस्तव च स्याद् यदि । भवत्येव प्रभोः साक्षात्कारस्तृतीयवारवद् । टोकाधीशस्त्रिलोकेश-साक्षात्कारस्य लब्धवान् । रीतिं सुन्दरदासस्य सुन्दरैर्वचनैरिति
ઉsો
૬ો
છો
૨૮
ઉsો
1. जलम् ।
A. राजा ।
कथा | १७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org