________________
कथा
રો
साक्षात्कारः प्रभोरस्मात्
मुनिराजसुन्दरविजयः पुरा सुन्दरदासोऽभूत् सज्जनानां शिरोमणिः । विद्वानात्मैकलक्षी स ज्ञान-ध्याने रतः सदा સોશી एकदा टोकदेशेऽयं सज्जनः स समाययौ । यतो नैकत्र तिष्ठन्ति साधवो निर्मलाम्बुचत् महात्मागमनं श्रुत्वा स्वदेशे टोकभूपतिः । सत्सङ्गार्थं गतस्तस्य सुमनं भ्रमरो यथा नत्वा स्तुत्वा च तं सेक्षुवाचोवाच महीपतिः । जिज्ञासाऽस्ति गुरो ! काचित् पृच्छेयमत एव किम् ? ॥४॥ प्रेम्णा पूच्छ त्वमित्युक्ते जगाद जगतीपतिः । ज्ञापय कृपयोपायं प्रीतिरीतेः प्रभोः गुरो !
કો भवद्वद् भगवत्साक्षात्कारं मनश्चिकीर्षति । कयाचित् तेऽभवद् रीत्या प्रीतिः परेश्वरं प्रति
૬ો नीतः सुन्दरदासेन दासेन सेवितो नूपः । गवाक्षं भगवत्साक्षात्कणायैव तेन वै रक्षया मिश्रितं वारि तत्राऽऽसीत् स्थालिकास्थितम् । गुरुरुवाच पश्य त्वं जले तव मुखाकृतिम् आस्यस्याऽदर्शनात् क्षीरे टोकेश उक्तवानिदम् ।। दृश्यते नाऽऽननं मेऽत्र श्यामत्वात् सलिलस्य तु ॥
॥७
॥
सेक्षु....स इक्षुः (तदः से: स्वरे.... -हैम- १-३-४५) इत्यनेन सन्धिः ।
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org