________________
।
आलोचनम् वेषस्य संस्कृतेश्च कः सम्बन्ध: ? .
एच्. वि. नागराजराव् साम्प्रदायिकं भारतीयं वेषभूषणादिकं ये धारयन्ति ते संस्कृतिमन्तः, ये तु पाश्चात्यमाधुनिकं तद् धारयन्ति, ते संस्कृतिविषये आत्मगुणविषयेऽनादरं कुर्वते इति धारणा मम मनसि आ बहोः कालादवर्तत । किन्तु केभ्यश्चन मासेभ्यः प्राग् मम जीवनेऽनुभवपथमागता घटना संशयबीजानि मन्मनस्युप्तवती ।
__रक्तशर्करापरीक्षार्थमहं मैसूरुनगरे कञ्चन परीक्षालयं गतवान् । परीक्षा कारयित्वा फलितजिज्ञासया तत्राऽहमुपविष्टः । विविधविषयपरीक्षार्थिनां पङ्क्तिस्तत्र स्थिता । स्त्रियः पुरुषाश्च पङ्क्तावासन् । काश्चन स्त्रियः साम्प्रदायिकं दुकूलं धृतवत्यो हरिद्राकुङ्कमशोभिता नानाभरणधारिण्य आसन् । भारतवर्षसंस्कृतेः प्रतिबिम्बवत् ताः प्रतिभान्ति स्म । तत्र पङ्क्तौ स्थिता च काचिद् विंशतिवर्षदेशीया युवतिः । पाश्चात्यवसनधारिणी तिलकरहिता च । अधुनातनजनाः संस्कृतेदूंरीभूता इति मम तां दृष्ट्वा भातम् ।
अस्मिन् सन्दर्भे परीक्षार्थमादौ धनदानस्य पर्यायः कस्याश्चन ग्रामीणाया वृद्धाया महिलाया आगतः । रक्तशर्करापरीक्षा कार्या-इति सा वृद्धाऽवदत् । 'अशीतिर्दीयताम्' इति कायस्थो वदति स्म । सा वृद्धा विह्वला जाता । 'अहो, मयि पञ्चाशदेव रूप्यकाणि सन्ति' इति सा दिङ्मूढेव स्थिता । यदि धनं नास्ति, तर्हि किमर्थमत्राऽऽगम्यते ? इत्यसहनया पङ्क्तौ स्थिताः केचन स्वगतमवदन् । दुकूलधारिण्यः स्त्रियस्तां वृद्धां सतिरस्कारं पश्यन्ति स्म ।
___ पश्चात् स्थिता पाश्चात्यवस्त्रधारिणी युवतिः पुरस्तादागता । स्वधनभस्त्रिकामुद्घाट्य शतं रूप्यकाणि कायस्थाय दत्त्वा 'अस्याः परीक्षा क्रियताम्' इति प्राप्तिपत्रिकां प्राप्य वृद्धायै दत्त्वा पुनः पश्चाद् गत्वा पङ्क्तौ स्वस्थानेऽतिष्ठत् । 'शतं जीवताद् वर्षाणि भवती' इति वृद्धाऽऽशीर्वादं कृत्वा परीक्षार्थमन्तर्गता ।
___ अत्र मम चिन्ता जाता । 'अहो ! का संस्कृतिः ? निर्दिष्टवस्त्रधारणं वा भूतदया वा? तां युवतिं विना अन्ये केऽपि तत्र करुणां न प्रादर्शयन् । ममाऽपि का स्थितिः ? अहमपि सर्वमद्राक्षम् । मम समीपेऽपि पर्याप्तं धनमासीत् । किन्तु तस्या असहायाया वृद्धायाः साहाय्यं कर्तव्यमिति बुद्धिर्मम न जाता । अपरिचितायाः कस्याश्चित् साहाय्यं कर्तुं सिद्धाऽभवत् सा युवतिरेव । तस्या वेषभूषणानि कीदृश्यपि सन्तु नाम, तस्या हृदये करुणा वर्तते । तत्तुलनायामहमेवाऽसंस्कृतः इति ।
आलोचनम् | १७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org