________________
यस्याऽष्टौ मूर्तयः ख्याताः स समर्थो विभुः शिवः ।
प्रसारयतु लोकेषु कवीनाममृतं यशः ॥ कवेः कल्पना मधुराः सन्ति । काव्ये सर्वमपि मधुरं मनोहरं च । यत्र तत्र गीतिप्रवाहो वर्तते । षोडशसर्गादेकविंशसर्गपर्यन्तं रचना गीतात्मिका वर्तते । कविचित्रणं पाण्डित्यप्रचुरं काव्यकौशलं च प्रतिभासनाथम्, यत् खलु संस्कृतसाहित्ये ललामभूतमस्ति । कविः सर्वतन्त्रस्वतन्त्रोऽस्ति । तेन भाषा-रीति-संवाद-विचारादीनां दर्शनमेतावता कौशलेन कारितं, यत् सर्वं सहजं वर्तते । सरसं सरलं चेदं महाकाव्यं सर्वविशेषतायुक्तम् । काव्यस्य सरलताविषये कविना
लिखितम्
संस्कृतं सरलीकर्तुं लिखाम्यहं निरन्तरम् । दुर्बोधता न काऽप्यत्र पठ्यतां संस्कृतं सदा ॥
यद् यत्पद्यं च गीतं च सरलं लिखितं मया ।
संस्कृतं तेन सर्वेण जनभाषा प्रतीयते ॥ स्यादल्पं संस्कृतज्ञानं जनस्य कस्यचिद् यदि ।
तत् स ममाऽस्य काव्यस्य ह्यानन्दं प्राप्तुमर्हति ॥ संवादाः षोडशसर्गे दर्शनीयाः सन्ति । यथाविद्योत्तमा - न कोऽपि मे त्वां विना जगत्यामेकस्त्वमेव बन्धुः ।
सखा मैत्रीं गतः सर्वतो रक्षक-करुणासिन्धुः ॥ शकुन्तलाऽहं त्वं दुष्यन्तः पूरय कामं काम !
इतो मामवलोकय मे राम ! कालिदासः - साऽसि देवयानी त्वं विज्ञे ! ययातिरहमधोगतः ।
प्रेम्णा यस्तां यातः स परं तया स्वपतिधिकृतः ।। तव कामं मंस्ये किं त्वं नो यास्यसि मे वशताम् ?
प्रिये ! त्वं गच्छे: काशीधाम || कवेर्विद्वत्त्वं कवित्वं व्यवहारकुशलत्वं लोकमर्मज्ञत्वं शास्त्रज्ञानित्वं भावनात्मकत्वं च सर्वं काव्यकल्पनया प्रकटितम् । 'ज्ञात्वा किञ्चित्कवयितुमिच्छ' - इति कविपुत्रस्य कृते सन्देशोऽपि मौलिक एव । 'शाकुन्तलमपि ते मयाऽर्पितम्' - इति पत्नी निवेद्य महाकाव्यं समाप्ति गच्छति । ध्रुवपदयुक्तानां श्लोकानां पद्यानां च प्रवाहपूर्णा रचना महाकाव्यत्वं सफलीकरोति । निष्कर्षरूपेण कथयितुं शक्नोमि यदेतत् काव्यं सर्वथा पठनीयं क्रयणीयं च वर्तते ।
अध्यापकः, राजकीय उच्चतर माध्यमिक विद्यालयः, देवताधारः,
कोट, चम्बा-२४९१४५. टिहरीगढ़वाल (उत्तराखण्ड)
१७० शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org